Skip to main content

STIH 27

VERZ 27

Tekst

Besedilo

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyms

Synonyms

tān – sve njih; samīkṣya – vidjevši; saḥ – on; kaunteyaḥ – Kuntīn sin; sarvān – sve vrste; bandhūn – rođaka; avasthitān – kako stoje; kṛpayā – samilošću; parayā – velikom; āviṣṭaḥ – preplavljen; viṣīdan – jadikujući; idam – tako; abravīt – rekao.

tān – vse nje; samīkṣya – ko je videl; saḥ – on; kaunteyaḥ – Kuntījin sin; sarvān – najrazličnejše; bandhūn – sorodnike; avasthitān – kako stojijo; kṛpayā – z usmiljenjem; parayā – velikim; āviṣṭaḥ – preplavljen; viṣīdan – potrt; idam – tako; abravīt – je spregovoril.

Translation

Translation

Vidjevši sve te prijatelje i rođake, Kuntīn sin Arjuna preplavljen samilošću obratio se Kṛṣṇi.

Ko je Kuntījin sin Arjuna videl vse te prijatelje in sorodnike, ga je preplavilo usmiljenje in izgovoril je naslednje besede.