Skip to main content

STIH 27

VERSO 27

Tekst

Texto

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyms

Sinônimos

tān – sve njih; samīkṣya – vidjevši; saḥ – on; kaunteyaḥ – Kuntīn sin; sarvān – sve vrste; bandhūn – rođaka; avasthitān – kako stoje; kṛpayā – samilošću; parayā – velikom; āviṣṭaḥ – preplavljen; viṣīdan – jadikujući; idam – tako; abravīt – rekao.

tān — todos eles; samīkṣya — depois de ver; saḥ — ele; kaunteyaḥ — o filho de Kuntī; sarvān — toda a classe de; bandhūn — parentes; avasthitān — situados; kṛpayā — por compaixão; parayā — de um grau elevado; āviṣṭaḥ — dominado; viṣīdan — enquanto lamentava; idam — isto; abravīt — falou.

Translation

Tradução

Vidjevši sve te prijatelje i rođake, Kuntīn sin Arjuna preplavljen samilošću obratio se Kṛṣṇi.

Ao ver todas essas diferentes categorias de amigos e parentes, o filho de Kuntī, Arjuna, ficou dominado pela compaixão e falou as seguintes palavras.