Skip to main content

Word for Word Index

yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ
con idéntico carácter, hábitos, rasgos, atributos y aspectos físicos concretos — Śrīmad-bhāgavatam 10.13.19
guṇa-abhidhānena
comentar las cualidades trascendentales — Śrīmad-bhāgavatam 4.22.25
guṇa-abhijñāpakaḥ
hace que se conozcan las cualidades — Śrīmad-bhāgavatam 6.1.47
guṇa-abhimānī
identificado con las modalidades de la naturaleza — Śrīmad-bhāgavatam 4.29.26-27
guṇa-abhipatteḥ
para adquirir las cualificaciones necesarias — Śrīmad-bhāgavatam 4.8.20
guṇa-abhirūpam
tan hermoso como las cualidades divinas. — Śrīmad-bhāgavatam 1.19.19
guṇa-abhitṛptaḥ
satisfecho con las cualidades trascendentales. — Śrīmad-bhāgavatam 3.5.1
viśeṣaṇa adbhuta-guṇā
el adjetivo adbhuta-guṇā (cualidades maravillosas”) — CC Ādi-līlā 16.66
guṇa-adhamāt
el que está menos cualificado — Śrīmad-bhāgavatam 4.8.34
guṇa-adhikam
más cualificado que los otros — Śrīmad-bhāgavatam 9.18.42
guṇa-adhikāt
el que está más cualificado — Śrīmad-bhāgavatam 4.8.34
tat-guṇa-agrahaḥ
no eres tocado por las cualidades materiales — Śrīmad-bhāgavatam 10.3.15-17
guṇa-aguṇatvasya
de estar absorto en cualidades materiales o libre de cualidades materiales — Śrīmad-bhāgavatam 5.11.7
rūpa-guṇa-aiśvaryera
de formas, cualidades y opulencia — CC Madhya-līlā 9.160
guṇa-aktaḥ
en contacto con las modalidades de la naturaleza — Śrīmad-bhāgavatam 4.29.17
ambhaḥ-guṇa-viśeṣaḥ
la característica distintiva del agua (sabor) — Śrīmad-bhāgavatam 3.26.48
guṇa-amṛte
néctar de cualidades — CC Ādi-līlā 8.64
ananta-guṇa-arṇavaḥ
el receptáculo de ilimitadas cualidades trascendentales — Śrīmad-bhāgavatam 5.25.6
ananta guṇa
ilimitadas cualidades — CC Madhya-līlā 23.86
los ilimitados atributos trascendentales — CC Antya-līlā 6.309
kṛṣṇera guṇa ananta
Kṛṣṇa tiene ilimitadas cualidades — CC Madhya-līlā 24.41
guṇa-karma-anu-rūpāṇi
conforme a Sus atributos y actividades — Śrīmad-bhāgavatam 10.8.15
guṇa-karma-anubaddham
atada por las modalidades de la naturaleza y las reacciones de las actividades materiales — Śrīmad-bhāgavatam 5.11.8
guṇa-anubhāvaḥ
con cualidades y glorias trascendentales — Śrīmad-bhāgavatam 5.25.13
guṇa-anukathane
describiendo las glorias — Śrīmad-bhāgavatam 2.1.7
en describir los atributos trascendentales del Señor — Śrīmad-bhāgavatam 2.4.11
siempre ocupadas en hablar acerca de Tus pasatiempos — Śrīmad-bhāgavatam 10.10.38
anupama-guṇā
con cualidades sin paralelo — CC Madhya-līlā 8.182
guṇa-anuraktam
al estar apegada a las modalidades materiales de la naturaleza — Śrīmad-bhāgavatam 5.11.8
guṇa-anuvarṇanam
descripción de las cualidades trascendentales de. — Śrīmad-bhāgavatam 1.5.22
canto de las cualidades trascendentales — Śrīmad-bhāgavatam 8.12.46
vaikuṇṭha-guṇa-anuvarṇane
cantando las glorias de Kṛṣṇa — Śrīmad-bhāgavatam 9.4.18-20
en explicar el trascendental carácter de Kṛṣṇa — CC Madhya-līlā 22.137-139
guṇa-anuvāda
de los trascendentales nombres, pasatiempos, séquito y enseres, etc. — Śrīmad-bhāgavatam 3.7.14
guṇa-anuvādam
glorificación trascendental — Śrīmad-bhāgavatam 3.13.26
guṇa-anuvādane
en glorificar — Śrīmad-bhāgavatam 4.22.20
uttama-śloka-guṇa-anuvādaḥ
comentarios acerca de los pasatiempos y las glorias de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.12.13
guṇa-anuvādaḥ
canto constante de las glorias — Śrīmad-bhāgavatam 6.2.12
guṇa-anuvādāt
de explicar esas actividades — Śrīmad-bhāgavatam 10.1.4
guṇa-anvitam
bajo el hechizo de las modalidades de la naturaleza material — Bg. 15.10