Skip to main content

Word for Word Index

amuṣya
de él — Śrīmad-bhāgavatam 1.5.17
del Señor — Śrīmad-bhāgavatam 2.1.29, Śrīmad-bhāgavatam 2.7.53
Su — Śrīmad-bhāgavatam 2.7.30, Śrīmad-bhāgavatam 2.7.30, Śrīmad-bhāgavatam 2.8.11
del Señor, aṅghri–pies — Śrīmad-bhāgavatam 3.2.18
de las entidades vivientes — Śrīmad-bhāgavatam 3.7.6
de alguien así — Śrīmad-bhāgavatam 3.7.10
del Señor Supremo — Śrīmad-bhāgavatam 3.15.24
de Él — Śrīmad-bhāgavatam 3.15.34, Śrīmad-bhāgavatam 4.9.30
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.15.44
del Señor — Śrīmad-bhāgavatam 3.28.25
a él — Śrīmad-bhāgavatam 4.20.2
de él — Śrīmad-bhāgavatam 4.20.37
del rey Nābhi — Śrīmad-bhāgavatam 5.3.17
de eso — Śrīmad-bhāgavatam 5.22.1
a Bali Mahārāja — Śrīmad-bhāgavatam 5.24.22
de ese — Śrīmad-bhāgavatam 6.12.17, Śrīmad-bhāgavatam 6.12.17
de aquel (del Señor) — Śrīmad-bhāgavatam 7.8.33
de ese (el universo entero) — Śrīmad-bhāgavatam 7.9.30
de él (de Devātithi) — Śrīmad-bhāgavatam 9.22.11
de eso — Śrīmad-bhāgavatam 10.8.40
de semejante (Śrī Kṛṣṇa) — CC Ādi-līlā 4.156
de esa persona (del Señor Kṛṣṇa) — CC Madhya-līlā 21.112