Skip to main content

Text 22

VERSO 22

Texto

Texto

śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ
śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ

Palabra por palabra

Sinônimos

śṛī-bādarāyaṇīḥ uvāca — Śrī Śukadeva Gosvāmī dijo; rājñaḥ — del rey (Yudhiṣṭhira); tat — aquella; vacaḥ — palabras; ākarṇya — al escuchar; nāradaḥ — Nārada Muni; bhagavān — poderoso; ṛṣiḥ — sabio; tuṣṭaḥ — sintiéndose satisfecho; prāha — habló; tam — a él; ābhāṣya — tras dirigirse; śṛṇvatyāḥ tat-sadaḥ — en presencia de los miembros de la asamblea; kathāḥ — los temas.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī disse; rājñaḥ — do rei (Yudhiṣṭhira); tat — aquelas; vacaḥ — palavras; ākarṇya — após ouvir; nāradaḥ — Nārada Muni; bhagavān — poderoso; ṛṣiḥ — sábio; tuṣṭaḥ — estando satisfeito; prāha — falou; tam — a ele; ābhāṣya — após ter sido interpelado; śṛṇvatyāḥ tat-sadaḥ — na presença dos membros da assembleia; kathāḥ — os tópicos.

Traducción

Tradução

Śrī Śukadeva Gosvāmī dijo: Nārada Muni, el muy poderoso maestro espiritual, que todo lo conocía, se sintió muy complacido al escuchar la pregunta de Mahārāja Yudhiṣṭhira. Así, en presencia de todos los asistentes al yajña, respondió con las siguientes palabras.

Śrī Śukadeva Gosvāmī disse: Após ouvir o pedido de Mahārāja Yudhiṣṭhira, Nārada Muni, o poderosíssimo mestre espiritual, que conhecia tudo, ficou muito satisfeito. Então, ele respondeu na presença de todos os participantes do yajña.