Skip to main content

Text 22

Text 22

Texto

Text

śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ
śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ

Palabra por palabra

Synonyms

śṛī-bādarāyaṇīḥ uvāca — Śrī Śukadeva Gosvāmī dijo; rājñaḥ — del rey (Yudhiṣṭhira); tat — aquella; vacaḥ — palabras; ākarṇya — al escuchar; nāradaḥ — Nārada Muni; bhagavān — poderoso; ṛṣiḥ — sabio; tuṣṭaḥ — sintiéndose satisfecho; prāha — habló; tam — a él; ābhāṣya — tras dirigirse; śṛṇvatyāḥ tat-sadaḥ — en presencia de los miembros de la asamblea; kathāḥ — los temas.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; rājñaḥ — of the King (Yudhiṣṭhira); tat — those; vacaḥ — words; ākarṇya — after hearing; nāradaḥ — Nārada Muni; bhagavān — powerful; ṛṣiḥ — sage; tuṣṭaḥ — being satisfied; prāha — spoke; tam — him; ābhāṣya — after addressing; śṛṇvatyāḥ tat-sadaḥ — in the presence of the assembly members; kathāḥ — the topics.

Traducción

Translation

Śrī Śukadeva Gosvāmī dijo: Nārada Muni, el muy poderoso maestro espiritual, que todo lo conocía, se sintió muy complacido al escuchar la pregunta de Mahārāja Yudhiṣṭhira. Así, en presencia de todos los asistentes al yajña, respondió con las siguientes palabras.

Śrī Śukadeva Gosvāmī said: After hearing the request of Mahārāja Yudhiṣṭhira, Nārada Muni, the most powerful spiritual master, who knew everything, was very pleased. Thus he replied in the presence of everyone taking part in the yajña.