Skip to main content

Text 118

Text 118

Texto

Verš

harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra
harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra

Palabra por palabra

Synonyma

hariḥ—Śrī Kṛṣṇa; eṣaḥ—este; na—no; cet—si; avātariṣyat—hubiese descendido; mathurāyām—en Mathurā; madhura-akṣi—¡oh, tú, la de los exquisitos ojos! (Paurṇamāsī); rādhikā—Śrīmatī Rādhikā; ca—y; abhaviṣyat—hubiera sido; iyam—esta; vṛthā—inútil; visṛṣṭiḥ—la creación entera; makara-aṅkaḥ—el semidiós del amor, Cupido; tu—entonces; viśeṣataḥ—ante todo; tadā—entonces; atra—en éste.

hariḥ — Pán Kṛṣṇa; eṣaḥ — toto; na — ne; cet — jestliže; avātariṣyat — by sestoupil; mathurāyām — v Mathuře; madhura-akṣi — ó ženo s pěknýma očima (Paurṇamāsī); rādhikā — Śrīmatī Rādhikā; ca — a; abhaviṣyat — by bylo; iyam — toto vṛthā – k ničemu; visṛṣṭiḥ — celé stvoření; makara-aṅkaḥ — polobůh lásky, Amor; tu — potom; viśeṣataḥ — nadevše; tadā — potom; atra — v tomto.

Traducción

Překlad

«¡Oh, Paurṇamāsī! Si el Señor Hari no hubiese descendido a Mathurā con Śrīmatī Rādhārāṇī, esta creación entera, y en especial Cupido, el semidiós del amor, hubiesen sido inútiles.»

„Ó Paurṇamāsī, kdyby se Pán Hari nezjevil spolu se Śrīmatī Rādhārāṇī v Mathuře, celé toto stvoření a zvláště Amor, polobůh lásky, by byli k ničemu.“

Significado

Význam

Este verso lo recita Śrī Vṛndādevī en el Vidagdha-mādhava (7.3) de Śrīla Rūpa Gosvāmī.

Tento verš vyslovila ve Vidagdha-mādhavě (7.3) Śrīly Rūpy Gosvāmīho Śrī Vṛndā-devī.