Skip to main content

Text 118

VERSO 118

Texto

Texto

harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra
harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra

Palabra por palabra

Sinônimos

hariḥ—Śrī Kṛṣṇa; eṣaḥ—este; na—no; cet—si; avātariṣyat—hubiese descendido; mathurāyām—en Mathurā; madhura-akṣi—¡oh, tú, la de los exquisitos ojos! (Paurṇamāsī); rādhikā—Śrīmatī Rādhikā; ca—y; abhaviṣyat—hubiera sido; iyam—esta; vṛthā—inútil; visṛṣṭiḥ—la creación entera; makara-aṅkaḥ—el semidiós del amor, Cupido; tu—entonces; viśeṣataḥ—ante todo; tadā—entonces; atra—en éste.

hariḥ — o Senhor Kṛṣṇa; eṣaḥ — isto; na — não; cet — se; avātariṣyat — tivesse descido; mathurāyām — em Mathurā; madhura-akṣi — ó dama de olhos amorosos (Paurṇamāsī); rādhikā — Śrīmatī Rādhikā; ca — e; abhaviṣyat — teria sido; iyam — isto; vṛthā — inútil; visṛṣṭiḥ — a criação inteira; makara-aṅkaḥ — o semideus do amor, Cupido; tu — então; viśeṣataḥ — acima de tudo; tadā — então; atra — nisto.

Traducción

Tradução

«¡Oh, Paurṇamāsī! Si el Señor Hari no hubiese descendido a Mathurā con Śrīmatī Rādhārāṇī, esta creación entera, y en especial Cupido, el semidiós del amor, hubiesen sido inútiles.»

“Ó Paurṇamāsī, se o Senhor Hari não tivesse aparecido em Mathurā com Śrīmatī Rādhārāṇī, esta criação inteira – e especialmente Cupido, o semideus do amor – teriam sido inúteis.”

Significado

Comentário

Este verso lo recita Śrī Vṛndādevī en el Vidagdha-mādhava (7.3) de Śrīla Rūpa Gosvāmī.

SIGNIFICADO— Śrī Vṛndādevī fala este verso no Vidagdha-mādhava (7.3), de Śrīla Rūpa Gosvāmī.