Skip to main content

Synonyma

adhika madhura
sladší. — Śrī caitanya-caritāmṛta Antya 6.116
madhura-aiśvarya
sladkosti a bohatství — Śrī caitanya-caritāmṛta Madhya 21.44
madhura-aiśvarya-viśeṣa-śālini
zvláště bohatstvím milostné lásky — Śrī caitanya-caritāmṛta Madhya 21.45
madhura-akṣi
ó ženo s pěknýma očima (Paurṇamāsī) — Śrī caitanya-caritāmṛta Ādi 4.118
madhura-amla-baḍā
sladké a kyselé koláčky — Śrī caitanya-caritāmṛta Madhya 3.49
madhura-amla
sladké čatný — Śrī caitanya-caritāmṛta Madhya 15.214
ati-madhura
velice sladká — Śrīmad-bhāgavatam 5.16.17
ati su-madhura
ještě sladší — Śrī caitanya-caritāmṛta Madhya 21.139
atulya-madhura-prema
nesrovnatelnou milostnou láskou — Śrī caitanya-caritāmṛta Madhya 23.82-83
madhura-caritra
příjemná povaha — Śrī caitanya-caritāmṛta Madhya 15.141
madhura-ceṣṭā
sladké činnosti — Śrī caitanya-caritāmṛta Ādi 8.55
madhura-gīta
sladkým zpěvem — Śrīmad-bhāgavatam 5.25.7
madhura haite su-madhura
sladší než samotná sladkost — Śrī caitanya-caritāmṛta Madhya 21.138
sladší než sladké — Śrī caitanya-caritāmṛta Madhya 21.139
saṅgama haite su-madhura
sladší než přímé spojení — Śrī caitanya-caritāmṛta Antya 20.60
madhura kariyā
velmi sladce — Śrī caitanya-caritāmṛta Antya 15.83
sladkým hlasem. — Śrī caitanya-caritāmṛta Antya 17.30
madhura-svara-kaṇṭhī
která má přesladký hlas — Śrī caitanya-caritāmṛta Madhya 23.33
madhura kīrtana
tak melodické společné zpívání. — Śrī caitanya-caritāmṛta Madhya 11.95
madhura
velmi sladké — Śrīmad-bhāgavatam 5.24.10
sladká — Śrī caitanya-caritāmṛta Ādi 4.46, Śrī caitanya-caritāmṛta Madhya 2.31, Śrī caitanya-caritāmṛta Madhya 3.179, Śrī caitanya-caritāmṛta Madhya 14.145, Śrī caitanya-caritāmṛta Madhya 14.200, Śrī caitanya-caritāmṛta Madhya 21.102, Śrī caitanya-caritāmṛta Madhya 23.53, Śrī caitanya-caritāmṛta Antya 1.198, Śrī caitanya-caritāmṛta Antya 17.59
příjemná — Śrī caitanya-caritāmṛta Ādi 7.99
sladké — Śrī caitanya-caritāmṛta Ādi 9.27, Śrī caitanya-caritāmṛta Ādi 13.48, Śrī caitanya-caritāmṛta Madhya 4.5, Śrī caitanya-caritāmṛta Madhya 14.180, Śrī caitanya-caritāmṛta Antya 2.170, Śrī caitanya-caritāmṛta Antya 15.67, Śrī caitanya-caritāmṛta Antya 17.62
sladkou — Śrī caitanya-caritāmṛta Madhya 1.76, Śrī caitanya-caritāmṛta Antya 1.79, Śrī caitanya-caritāmṛta Antya 1.114, Śrī caitanya-caritāmṛta Antya 5.47
sladký — Śrī caitanya-caritāmṛta Madhya 2.74, Śrī caitanya-caritāmṛta Madhya 17.34, Śrī caitanya-caritāmṛta Antya 2.155
velmi sladký — Śrī caitanya-caritāmṛta Madhya 3.48
sladkým — Śrī caitanya-caritāmṛta Madhya 3.126
rytmický — Śrī caitanya-caritāmṛta Madhya 13.114
a sladké. — Śrī caitanya-caritāmṛta Madhya 14.178, Śrī caitanya-caritāmṛta Madhya 19.182
sladkost — Śrī caitanya-caritāmṛta Madhya 21.138
milostná láska — Śrī caitanya-caritāmṛta Madhya 23.45
potěšení. — Śrī caitanya-caritāmṛta Antya 8.101
madhura-mukha-rasa
velice sladkých slov vycházejících z Tvých úst — Śrīmad-bhāgavatam 6.9.41
madhura-vacana
sladká slova — Śrī caitanya-caritāmṛta Ādi 8.55
madhura-vākye
díky sladkým slovům — Śrī caitanya-caritāmṛta Madhya 4.26
madhura vacana
transcendentálně sladký hlas — Śrī caitanya-caritāmṛta Madhya 11.97
sladká slova. — Śrī caitanya-caritāmṛta Madhya 15.45, Śrī caitanya-caritāmṛta Madhya 18.152, Śrī caitanya-caritāmṛta Antya 3.235, Śrī caitanya-caritāmṛta Antya 7.160, Śrī caitanya-caritāmṛta Antya 12.66
sladká slova — Śrī caitanya-caritāmṛta Madhya 15.130
madhura vacane
sladkými slovy — Śrī caitanya-caritāmṛta Madhya 11.134
sladká slova. — Śrī caitanya-caritāmṛta Madhya 16.87