Skip to main content

Texts 23-24

Texts 23-24

Devanagari

Devanagari

नाभागो दिष्टपुत्रोऽन्य: कर्मणा वैश्यतां गत: ।
भलन्दन: सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ २३ ॥
वत्सप्रीते: सुत: प्रांशुस्तत्सुतं प्रमतिं विदु: ।
खनित्र: प्रमतेस्तस्माच्चाक्षुषोऽथ विविंशति: ॥ २४ ॥

Text

Texto

nābhāgo diṣṭa-putro ’nyaḥ
karmaṇā vaiśyatāṁ gataḥ
bhalandanaḥ sutas tasya
vatsaprītir bhalandanāt
nābhāgo diṣṭa-putro ’nyaḥ
karmaṇā vaiśyatāṁ gataḥ
bhalandanaḥ sutas tasya
vatsaprītir bhalandanāt
vatsaprīteḥ sutaḥ prāṁśus
tat-sutaṁ pramatiṁ viduḥ
khanitraḥ pramates tasmāc
cākṣuṣo ’tha viviṁśatiḥ
vatsaprīteḥ sutaḥ prāṁśus
tat-sutaṁ pramatiṁ viduḥ
khanitraḥ pramates tasmāc
cākṣuṣo ’tha viviṁśatiḥ

Synonyms

Palabra por palabra

nābhāgaḥ — by the name Nābhāga; diṣṭa-putraḥ — the son of Diṣṭa; anyaḥ — another; karmaṇā — by occupation; vaiśyatām — the order of the vaiśyas; gataḥ — achieved; bhalandanaḥ — by the name Bhalandana; sutaḥ — son; tasya — of him (Nābhāga); vatsaprītiḥ — by the name Vatsaprīti; bhalandanāt — from Bhalandana; vatsaprīteḥ — from Vatsaprīti; sutaḥ — the son; prāṁśuḥ — was named Prāṁśu; tat-sutam — the son of him (Prāṁśu); pramatim — was named Pramati; viduḥ — you should understand; khanitraḥ — was named Khanitra; pramateḥ — from Pramati; tasmāt — from him (Khanitra); cākṣuṣaḥ — was named Cākṣuṣa; atha — thus (from Cākṣuṣa); viviṁśatiḥ — the son named Viviṁśati.

nābhāgaḥ — con el nombre Nābhāga; diṣṭa-putraḥ — el hijo de Diṣṭa; anyaḥ — otro; karmaṇā — por ocupación; vaiśyatām — la orden de los vaiśyas; gataḥ — obtuvo; bhalandanaḥ — con el nombre Bhalandana; sutaḥ — hijo; tasya — de él (de Nābhāga); vatsaprītiḥ — con el nombre Vatsaprīti; bhalandanāt — de Bhalandana; vatsaprīteḥ — de Vatsaprīti; sutaḥ — el hijo; prāṁśuḥ — fue llamado Prāṁśu; tat-sutam — el hijo de él (de Prāṁśu); pramatim — fue llamado Pramati; viduḥ — debes entender; khanitraḥ — fue llamado Khanitra; pramateḥ — de Pramati; tasmāt — de él (de Khanitra); cākṣuṣaḥ — fue llamado Cākṣuṣa; atha — así (de Cākṣuṣa); viviṁśatiḥ — el hijo llamado Viviṁśati.

Translation

Traducción

Diṣṭa had a son by the name Nābhāga. This Nābhāga, who was different from the Nābhāga described later, became a vaiśya by occupational duty. The son of Nābhāga was known as Bhalandana, the son of Bhalandana was Vatsaprīti, and his son was Prāṁśu. Prāṁśu’s son was Pramati, Pramati’s son was Khanitra, Khanitra’s son was Cākṣuṣa, and his son was Viviṁśati.

Diṣṭa tuvo un hijo llamado Nābhāga. Este Nābhāga, que no debe confundirse con el Nābhāga de que hablaremos más tarde, fue un vaiśya en virtud de su ocupación prescrita. El hijo de Nābhāga fue Bhalandana, que fue padre de Vatsaprīti, cuyo hijo fue Prāṁśu. Prāṁśu fue padre de Pramati, que tuvo como hijo a Khanitra. Khanitra, a su vez, fue padre de Cākṣuṣa, cuyo hijo fue Viviṁśati.

Purport

Significado

From Manu, one son became a kṣatriya, another a brāhmaṇa, and another a vaiśya. This confirms the statement by Nārada Muni, yasya yal lakṣaṇaṁ proktaṁ puṁso varṇābhivyañjakam (Bhāg. 7.11.35). One should always remember that brāhmaṇas, kṣatriyas and vaiśyas should never be regarded as members of a caste by birth. A brāhmaṇa may be changed into a kṣatriya, and a kṣatriya into a brāhmaṇa. Similarly, a brāhmaṇa or kṣatriya may be changed into a vaiśya, and a vaiśya into a brāhmaṇa or kṣatriya. This is confirmed in Bhagavad-gītā (cātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ). So one is a brāhmaṇa, kṣatriya or vaiśya never by birth, but by quality. There is a great need of brāhmaṇas. Therefore, in the Kṛṣṇa consciousness movement, we are trying to train some brāhmaṇas to guide human society. Because at present there is a scarcity of brāhmaṇas, the brain of human society is lost. Because practically everyone is a śūdra, no one at the present moment can guide the members of society to the proper path by which to achieve perfection in life.

De los hijos de Manu, uno se volvió kṣatriya, otro brāhmaṇa y otro vaiśya. Esto confirma la declaración de Nārada Muni: yasya yal lakṣaṇaṁ proktaṁ puṁso varṇābhivyañjakam (Bhāg. 7.11.35). Siempre debemos recordar que los brāhmaṇas, kṣatriyas y vaiśyas nunca deben ser considerados miembros de una casta por herencia. Un brāhmaṇa puede volverse kṣatriya, y un kṣatriya, brāhmaṇa. Del mismo modo, los brāhmaṇas o kṣatriyas también pueden volverse vaiśyas, y los vaiśyas, brāhmaṇas o kṣatriyas. Esto se confirma en el Bhagavad-gītā (cātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ). Así pues, los brāhmaṇas, kṣatriyas o vaiśyas no lo son por herencia, sino por sus cualidades. Hay una gran necesidad de brāhmaṇas. Por esa razón, en el movimiento para la conciencia de Kṛṣṇa, estamos tratando de formar brāhmaṇas que guíen a la sociedad humana. En la actualidad hay una gran escasez de brāhmaṇas, y, debido a ello, la sociedad humana ha perdido su cerebro. Como la práctica totalidad de las personas son śūdras, en la actualidad nadie puede guiar a la sociedad por la senda correcta que lleva a la perfección de la vida.