Skip to main content

Word for Word Index

abhimanyu-sutam
el hijo de Abhimanyu — Śrīmad-bhāgavatam 1.4.9
sutām api
incluso la propia hija — Śrīmad-bhāgavatam 7.12.9
aṅgiraḥ-pravara-sutam
al hijo del brāhmaṇa descendiente de Aṅgirā — Śrīmad-bhāgavatam 5.9.13
devakī-sutam
el hijo de Devakī. — Śrīmad-bhāgavatam 10.8.7
dharma-sutam
por el hijo de Dharma (Mahārāja Yudhiṣṭhira) — Śrīmad-bhāgavatam 3.3.18
gautamī-sutam
el hijo de Gautamī — Śrīmad-bhāgavatam 1.7.33
guru-sutam
el hijo de su maestro — Śrīmad-bhāgavatam 1.7.40
el bando del hijo de su maestro espiritual — Śrīmad-bhāgavatam 9.14.6
hariṇī-sutam
ese Ṛṣyaśṛṅga, que era el hijo de un ciervo — Śrīmad-bhāgavatam 9.23.7-10
haya-sūtam
a los caballos y el auriga — Śrīmad-bhāgavatam 7.15.46
mṛga-sutam
el hijo de un ciervo — Śrīmad-bhāgavatam 5.8.29
rohiṇī-sutam
a Balarāma. — CC Madhya-līlā 19.206
somarāja-sutam
al hijo del rey de la Luna — Śrīmad-bhāgavatam 9.1.35
sutam
a su hijo — Śrīmad-bhāgavatam 1.3.41, Śrīmad-bhāgavatam 10.9.8, Śrīmad-bhāgavatam 10.9.12, Śrīmad-bhāgavatam 10.11.14
hijo — Śrīmad-bhāgavatam 1.6.37, Śrīmad-bhāgavatam 1.7.42
hijo — Śrīmad-bhāgavatam 3.1.15, Śrīmad-bhāgavatam 3.3.6, Śrīmad-bhāgavatam 4.1.49-52, Śrīmad-bhāgavatam 4.9.49, Śrīmad-bhāgavatam 4.13.14, Śrīmad-bhāgavatam 4.13.15-16, Śrīmad-bhāgavatam 9.7.20
hijo. — Śrīmad-bhāgavatam 4.13.11, Śrīmad-bhāgavatam 6.14.47
al hijo — Śrīmad-bhāgavatam 4.16.13, Śrīmad-bhāgavatam 10.7.11
el hijo — Śrīmad-bhāgavatam 6.14.52
por su hijo — Śrīmad-bhāgavatam 6.14.53
a su hijo — Śrīmad-bhāgavatam 7.5.29, Śrīmad-bhāgavatam 7.5.43-44, Śrīmad-bhāgavatam 7.8.14, Śrīmad-bhāgavatam 9.6.6, Śrīmad-bhāgavatam 9.6.9, Śrīmad-bhāgavatam 10.3.47, Śrīmad-bhāgavatam 10.7.18, Śrīmad-bhāgavatam 10.7.22
a un hijo — Śrīmad-bhāgavatam 9.2.32
un hijo. — Śrīmad-bhāgavatam 9.20.17, Śrīmad-bhāgavatam 9.21.25
un hijo — Śrīmad-bhāgavatam 9.20.35, Śrīmad-bhāgavatam 10.3.40
como hijo suyo. — Śrīmad-bhāgavatam 9.23.13
como hijo suyo — Śrīmad-bhāgavatam 10.3.11
el hijo (el hijo de Vasudeva) — Śrīmad-bhāgavatam 10.3.51
el hijo — Śrīmad-bhāgavatam 10.8.7
como hijo suyo — Śrīmad-bhāgavatam 10.11.20
sva-sutam
su hijo — Śrīmad-bhāgavatam 3.25.6
tat-sutam
a su hijo (Prahlāda Mahārāja) — Śrīmad-bhāgavatam 7.8.41
el hijo de él (de Prāṁśu) — Śrīmad-bhāgavatam 9.2.23-24
su hijo (el hijo de Ṛtūparṇa). — Śrīmad-bhāgavatam 9.9.16-17
sutam ādāya
llevándose al niño — Śrīmad-bhāgavatam 10.1.61
sutām
a su hija — Śrīmad-bhāgavatam 4.5.9
hija — Śrīmad-bhāgavatam 4.7.11
su hija — Śrīmad-bhāgavatam 9.3.36, Śrīmad-bhāgavatam 9.18.30
la hija — Śrīmad-bhāgavatam 9.15.12-13, Śrīmad-bhāgavatam 10.4.8
ācārya-sutām
a la hija de Śukrācārya — Śrīmad-bhāgavatam 9.18.17
tat-sutām
a su hija — Śrīmad-bhāgavatam 10.3.51