Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
खट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: ।
अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥

Text

Texto

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat
śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; khaṭvāṅgāt — from Mahārāja Khaṭvāṅga; dīrghabāhuḥ — the son named Dīrghabāhu; ca — and; raghuḥ tasmāt — from him Raghu was born; pṛthu-śravāḥ — saintly and celebrated; ajaḥ — the son named Aja; tataḥ — from him; mahā-rājaḥ — the great king called Mahārāja Daśaratha; tasmāt — from Aja; daśarathaḥ — by the name Daśaratha; abhavat — was born.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; khaṭvāṅgāt — de Mahārāja Khaṭvāṅga; dīrghabāhuḥ — el hijo llamado Dīrghabāhu; ca — y; raghuḥ tasmāt — de él nació Raghu; pṛthu-śravāḥ — santo y célebre; ajaḥ — el hijo llamado Aja; tataḥ — de él; mahā-rājaḥ — el gran rey llamado Mahārāja Daśaratha; tasmāt — de Aja; daśarathaḥ — llamado Daśaratha; abhavat — nació.

Translation

Traducción

Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāṅga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.

Śukadeva Gosvāmī dijo: El hijo de Mahārāja Khaṭvāṅga fue Dīrghabāhu, cuyo hijo fue el célebre Mahārāja Raghu. De Mahārāja Raghu nació Aja, y de Aja nació Mahārāja Daśaratha, la gran personalidad.