Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat
śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; khaṭvāṅgāt — de Mahārāja Khaṭvāṅga; dīrghabāhuḥ — el hijo llamado Dīrghabāhu; ca — y; raghuḥ tasmāt — de él nació Raghu; pṛthu-śravāḥ — santo y célebre; ajaḥ — el hijo llamado Aja; tataḥ — de él; mahā-rājaḥ — el gran rey llamado Mahārāja Daśaratha; tasmāt — de Aja; daśarathaḥ — llamado Daśaratha; abhavat — nació.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; khaṭvāṅgāt — from Mahārāja Khaṭvāṅga; dīrghabāhuḥ — the son named Dīrghabāhu; ca — and; raghuḥ tasmāt — from him Raghu was born; pṛthu-śravāḥ — saintly and celebrated; ajaḥ — the son named Aja; tataḥ — from him; mahā-rājaḥ — the great king called Mahārāja Daśaratha; tasmāt — from Aja; daśarathaḥ — by the name Daśaratha; abhavat — was born.

Traducción

Translation

Śukadeva Gosvāmī dijo: El hijo de Mahārāja Khaṭvāṅga fue Dīrghabāhu, cuyo hijo fue el célebre Mahārāja Raghu. De Mahārāja Raghu nació Aja, y de Aja nació Mahārāja Daśaratha, la gran personalidad.

Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāṅga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.