Skip to main content

Word for Word Index

pṛthu-bhāvitām
al planeta Tierra, que Pṛthu Mahārāja controlaba. — Śrīmad-bhāgavatam 4.18.13
bajo el control del rey Pṛthu. — Śrīmad-bhāgavatam 4.18.26
pṛthu-caritam
la narración de Pṛthu Mahārāja — Śrīmad-bhāgavatam 4.23.39
pṛthu-kaṭi-taṭe
rodeando sus grandes caderas — Śrīmad-bhāgavatam 10.9.3
pṛthu-kīrteḥ
de amplia fama — Śrīmad-bhāgavatam 4.19.32
pṛthu-nitambini
sobre Sus amplias caderas — Śrīmad-bhāgavatam 3.15.40
pṛthu-parākramaḥ
singularmente poderosas. — Śrīmad-bhāgavatam 4.16.26
famoso por su gran poder — Śrīmad-bhāgavatam 4.19.26
pṛthu-putraḥ
el hijo del rey Pṛthu — Śrīmad-bhāgavatam 4.19.13
el hijo de Mahārāja Pṛthu — Śrīmad-bhāgavatam 4.24.1
pṛthu
amplio — Śrīmad-bhāgavatam 1.19.27
muy grande — Śrīmad-bhāgavatam 8.24.20
Pṛthu — Śrīmad-bhāgavatam 9.23.34
el rey Pṛthu — CC Ādi-līlā 1.67
tres anchas — CC Ādi-līlā 14.15
Mahārāja Pṛthu — CC Madhya-līlā 20.369
pṛthu-śravāḥ
de amplio renombre. — Śrīmad-bhāgavatam 4.15.4
de grandes actividades — Śrīmad-bhāgavatam 4.24.1
santo y célebre — Śrīmad-bhāgavatam 9.10.1
pṛthu-ādayaḥ
el rey Pṛthu y los demás — Śrīmad-bhāgavatam 4.18.27
pṛthu-ṣeṇaḥ
llamado Pṛthuṣeṇa — Śrīmad-bhāgavatam 5.15.6
pṛthu-tuṅgau
en ancho y alto — Śrīmad-bhāgavatam 5.16.27
pṛthu-śroṇī
que tenía caderas muy grandes — Śrīmad-bhāgavatam 8.12.29-30
pṛthu-śroṇyaḥ
con sus redondas caderas, la culminación de la belleza femenina — Śrīmad-bhāgavatam 10.5.10