Skip to main content

ŚB 9.10.1

Devanagari

श्रीशुक उवाच
खट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: ।
अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥

Text

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; khaṭvāṅgāt — from Mahārāja Khaṭvāṅga; dīrghabāhuḥ — the son named Dīrghabāhu; ca — and; raghuḥ tasmāt — from him Raghu was born; pṛthu-śravāḥ — saintly and celebrated; ajaḥ — the son named Aja; tataḥ — from him; mahā-rājaḥ — the great king called Mahārāja Daśaratha; tasmāt — from Aja; daśarathaḥ — by the name Daśaratha; abhavat — was born.

Translation

Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāṅga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.