Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
खट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: ।
अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥

Text

Verš

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat
śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; khaṭvāṅgāt — from Mahārāja Khaṭvāṅga; dīrghabāhuḥ — the son named Dīrghabāhu; ca — and; raghuḥ tasmāt — from him Raghu was born; pṛthu-śravāḥ — saintly and celebrated; ajaḥ — the son named Aja; tataḥ — from him; mahā-rājaḥ — the great king called Mahārāja Daśaratha; tasmāt — from Aja; daśarathaḥ — by the name Daśaratha; abhavat — was born.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; khaṭvāṅgāt — Mahārājovi Khaṭvāṅgovi; dīrghabāhuḥ — syn jménem Dīrghabāhu; ca — a; raghuḥ tasmāt — jemu se narodil Raghu; pṛthu-śravāḥ — zbožný a slavný; ajaḥ — syn jménem Aja; tataḥ — jemu; mahā-rājaḥ — velký král zvaný Mahārāja Daśaratha; tasmāt — Ajovi; daśarathaḥ — jménem Daśaratha; abhavat — narodil se.

Translation

Překlad

Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāṅga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.

Śukadeva Gosvāmī pravil: Synem Mahārāje Khaṭvāṅgy byl Dīrghabāhu a jeho synem byl proslulý Mahārāja Raghu. Ten byl otcem Aji a Ajovi se narodil velký král Daśaratha.