Skip to main content

Text 7

Text 7

Devanagari

Devanagari

श्रीशुक उवाच
श्रूयतां मानवो वंश: प्राचुर्येण परन्तप ।
न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥

Text

Texto

śrī-śuka uvāca
śrūyatāṁ mānavo vaṁśaḥ
prācuryeṇa parantapa
na śakyate vistarato
vaktuṁ varṣa-śatair api
śrī-śuka uvāca
śrūyatāṁ mānavo vaṁśaḥ
prācuryeṇa parantapa
na śakyate vistarato
vaktuṁ varṣa-śatair api

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; śrūyatām — just hear from me; mānavaḥ vaṁśaḥ — the dynasty of Manu; prācuryeṇa — as expansive as possible; parantapa — O King, who can subdue your enemies; na — not; śakyate — one is able; vistarataḥ — very broadly; vaktum — to speak; varṣa-śataiḥ api — even if he does so for hundreds of years.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; śrūyatām — escúchame; mānavaḥ vaṁśaḥ — la dinastía de Manu; prācuryeṇa — tan ampliamente como sea posible; parantapa — ¡oh, rey, que puedes subyugar a tus enemigos!; na — no; śakyate — se puede; vistarataḥ — con mucha amplitud; vaktum — hablar; varṣa-śataiḥ api — incluso si se hace por cientos de años.

Translation

Traducción

Śukadeva Gosvāmī continued: O King, subduer of your enemies, now hear from me in great detail about the dynasty of Manu. I shall explain as much as possible, although one could not say everything about it, even in hundreds of years.

Śukadeva Gosvāmī dijo: ¡Oh, rey, subyugador de tus enemigos!, escucha ahora, mientras te hablo con todo detalle de la dinastía de Manu. Te explicaré tanto como sea posible, aunque ni siquiera en cientos de años se podría decir todo al respecto.