Skip to main content

Text 9

Sloka 9

Devanagari

Dévanágarí

यतो यतोऽहं तत्रासौ मृत्यु: प्राणभृतामिव ।
अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्द‍ृश: ॥ ९ ॥

Text

Verš

yato yato ’haṁ tatrāsau
mṛtyuḥ prāṇa-bhṛtām iva
ato ’ham asya hṛdayaṁ
pravekṣyāmi parāg-dṛśaḥ
yato yato ’haṁ tatrāsau
mṛtyuḥ prāṇa-bhṛtām iva
ato ’ham asya hṛdayaṁ
pravekṣyāmi parāg-dṛśaḥ

Synonyms

Synonyma

yataḥ yataḥ — wheresoever; aham — I; tatra — there indeed; asau — this Hiraṇyakaśipu; mṛtyuḥ — death; prāṇa-bhṛtām — of all living entities; iva — just like; ataḥ — therefore; aham — I; asya — of him; hṛdayam — within the core of the heart; pravekṣyāmi — shall enter; parāk-dṛśaḥ — of a person who has only external vision.

yataḥ yataḥ — kamkoliv; aham — Já; tatra — tam také; asau — tento Hiraṇyakaśipu; mṛtyuḥ — smrt; prāṇa-bhṛtām — všech živých bytostí; iva — jako; ataḥ — proto; aham — Já; asya — jeho; hṛdayam — do srdce; pravekṣyāmi — vstoupím; parāk-dṛśaḥ — toho, kdo vidí jen to, co je vnější.

Translation

Překlad

Wheresoever I go, Hiraṇyakaśipu will follow Me, as death follows all living entities. Therefore it is better for Me to enter the core of his heart, for then, because of his power to see only externally, he will not see Me.

Hiraṇyakaśipu Mě bude pronásledovat všude, kam půjdu, tak jako smrt pronásleduje všechny živé bytosti. Udělám tedy lépe, když vstoupím do jeho srdce — pak Mě neuvidí, jelikož je schopen vidět jen to, co je vně.