Skip to main content

Text 17

Text 17

Devanagari

Devanagari

यत्र नित्यवयोरूपा: श्यामा विरजवासस: ।
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नय: ॥ १७ ॥

Text

Texto

yatra nitya-vayo-rūpāḥ
śyāmā viraja-vāsasaḥ
bhrājante rūpavan-nāryo
hy arcirbhir iva vahnayaḥ
yatra nitya-vayo-rūpāḥ
śyāmā viraja-vāsasaḥ
bhrājante rūpavan-nāryo
hy arcirbhir iva vahnayaḥ

Synonyms

Palabra por palabra

yatra — in that city; nitya-vayaḥ-rūpāḥ — who were ever beautiful and young; śyāmāḥ — possessing the quality of śyāmā; viraja-vāsasaḥ — always dressed with clean garments; bhrājante — glitter; rūpa-vat — well decorated; nāryaḥ — women; hi — certainly; arcirbhiḥ — with many flames; iva — like; vahnayaḥ — fires.

yatra — en esa ciudad; nitya-vayaḥ-rūpāḥ — que siempre eran bellas y jóvenes; śyāmāḥ — dotadas de la cualidad de śyāmā; viraja-vāsasaḥ — siempre vestidas con ropas muy limpias; bhrājante — resplandecían; rūpa-vat — bien adornadas; nāryaḥ — mujeres; hi — ciertamente; arcirbhiḥ — con muchas llamas; iva — como; vahnayaḥ — fuegos.

Translation

Traducción

Everlastingly beautiful and youthful women, who were dressed with clean garments, glittered in the city like fires with flames. They all possessed the quality of śyāmā.

Mujeres eternamente bellas y jóvenes, vestidas con ropas muy limpias, resplandecían en la ciudad como las llamas de un fuego. Todas ellas poseían la cualidad de śyāmā.

Purport

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura gives a hint of the quality of the śyāmā woman.

Śrīla Viśvanātha Cakravartī Ṭhākura nos da un indicio de las características de la mujer śyāmā:

śīta-kāle bhaved uṣṇā
uṣma-kāle suśītalāḥ
stanau sukaṭhinau yāsāṁ
tāḥ śyāmāḥ parikīrtitāḥ
śīta-kāle bhaved uṣṇā
uṣma-kāle suśītalāḥ
stanau sukaṭhinau yāsāṁ
tāḥ śyāmāḥ parikīrtitāḥ

A woman whose body is very warm during the winter and cool during the summer and who generally has very firm breasts is called śyāmā.

Una mujer cuyo cuerpo es muy cálido en invierno y fresco durante el verano, y que, por lo general, tiene los senos muy firmes, recibe el calificativo de śyāmā.