Skip to main content

Text 17

Sloka 17

Devanagari

Dévanágarí

यत्र नित्यवयोरूपा: श्यामा विरजवासस: ।
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नय: ॥ १७ ॥

Text

Verš

yatra nitya-vayo-rūpāḥ
śyāmā viraja-vāsasaḥ
bhrājante rūpavan-nāryo
hy arcirbhir iva vahnayaḥ
yatra nitya-vayo-rūpāḥ
śyāmā viraja-vāsasaḥ
bhrājante rūpavan-nāryo
hy arcirbhir iva vahnayaḥ

Synonyms

Synonyma

yatra — in that city; nitya-vayaḥ-rūpāḥ — who were ever beautiful and young; śyāmāḥ — possessing the quality of śyāmā; viraja-vāsasaḥ — always dressed with clean garments; bhrājante — glitter; rūpa-vat — well decorated; nāryaḥ — women; hi — certainly; arcirbhiḥ — with many flames; iva — like; vahnayaḥ — fires.

yatra — v onom městě; nitya-vayaḥ-rūpāḥ — jež byly věčně krásné a mladé; śyāmāḥ — s vlastností śyāmā; viraja-vāsasaḥ — vždy oděné do čistých šatů; bhrājante — září; rūpa-vat — vkusně ozdobené; nāryaḥ — ženy; hi — jistě; arcirbhiḥ — s mnoha plameny; iva — jako; vahnayaḥ — ohně.

Translation

Překlad

Everlastingly beautiful and youthful women, who were dressed with clean garments, glittered in the city like fires with flames. They all possessed the quality of śyāmā.

Jako ohně s mnoha plameny v onom městě zářily věčně krásné a mladé ženy, oblečené do čistých šatů. Všechny měly vlastnost śyāmā.

Purport

Význam

Śrīla Viśvanātha Cakravartī Ṭhākura gives a hint of the quality of the śyāmā woman.

Śrīla Viśvanātha Cakravartī Ṭhākura v krátkosti uvádí, jaká žena se nazývá śyāmā:

śīta-kāle bhaved uṣṇā
uṣma-kāle suśītalāḥ
stanau sukaṭhinau yāsāṁ
tāḥ śyāmāḥ parikīrtitāḥ
śīta-kāle bhaved uṣṇā
uṣma-kāle suśītalāḥ
stanau sukaṭhinau yāsāṁ
tāḥ śyāmāḥ parikīrtitāḥ

A woman whose body is very warm during the winter and cool during the summer and who generally has very firm breasts is called śyāmā.

Śyāmā je žena, jejíž tělo je v zimě teplé a v létě chladné a jež má zpravidla velmi pevná prsa.