Skip to main content

Word for Word Index

yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ
con idéntico carácter, hábitos, rasgos, atributos y aspectos físicos concretos — Śrīmad-bhāgavatam 10.13.19
jñāna-vayaḥ-adhikaḥ
que era el mayor de todos por conocimiento y por edad — Śrīmad-bhāgavatam 10.11.22
vayaḥ avasthāḥ
condiciones miserables debidas a la edad avanzada — Śrīmad-bhāgavatam 5.24.13
vayaḥ-dharma
características de edad — CC Ādi-līlā 4.112
vayaḥ-śīla-guṇa-ādibhiḥ
en edad, carácter, buenas cualidades, etc. — Śrīmad-bhāgavatam 3.22.9
kaiśoraka-vayaḥ
la adolescencia — CC Ādi-līlā 4.116
nitya-vayaḥ-rūpāḥ
que siempre eran bellas y jóvenes — Śrīmad-bhāgavatam 8.15.17
vayaḥ
duración de la vida — Śrīmad-bhāgavatam 1.6.3, Śrīmad-bhāgavatam 2.1.3
edad — Śrīmad-bhāgavatam 1.16.9, Śrīmad-bhāgavatam 1.19.28
las eras que pasan — Śrīmad-bhāgavatam 2.1.33
años — Śrīmad-bhāgavatam 3.11.33
juventud — Śrīmad-bhāgavatam 3.20.32, Śrīmad-bhāgavatam 3.22.10, Śrīmad-bhāgavatam 6.14.12, Śrīmad-bhāgavatam 9.3.11, Śrīmad-bhāgavatam 9.3.12
edad adulta — Śrīmad-bhāgavatam 3.21.27
youth — Śrīmad-bhāgavatam 4.3.17
vida. — Śrīmad-bhāgavatam 4.27.5
la juventud — Śrīmad-bhāgavatam 5.2.18, Śrīmad-bhāgavatam 8.8.9, Śrīmad-bhāgavatam 9.19.21
la edad, en especial la juventud — Śrīmad-bhāgavatam 5.4.17
con juventud — Śrīmad-bhāgavatam 5.17.12
el tiempo ilimitado — Śrīmad-bhāgavatam 6.3.27
edad — Śrīmad-bhāgavatam 6.7.33, Śrīmad-bhāgavatam 9.10.6-7
el tiempo — Śrīmad-bhāgavatam 8.5.43
edad hermosa — Śrīmad-bhāgavatam 8.9.2
por edad, y en especial la juventud, cuando se tiene capacidad para muchas cosas — Śrīmad-bhāgavatam 8.22.26
del cambio de edad — Śrīmad-bhāgavatam 9.3.23
jóvenes — Śrīmad-bhāgavatam 9.4.33-35
juventud. — Śrīmad-bhāgavatam 9.18.38
la edad — CC Madhya-līlā 19.103, CC Madhya-līlā 19.106