Skip to main content

Word for Word Index

bhinna-abhinna rūpa
con distintos tipos de formas — CC Madhya-līlā 20.308
rūpa-guṇa-aiśvaryera
de formas, cualidades y opulencia — CC Madhya-līlā 9.160
alaukika rūpa
la belleza extraordinaria — CC Madhya-līlā 24.43
ananta-rūpa
¡oh, forma ilimitada! — Bg. 11.38
bhagavat-nāma-rūpa-anukīrtanāt
por glorificar la forma, el nombre, los atributos y los enseres de la Suprema Personalidad de Dios, que son trascendentales — Śrīmad-bhāgavatam 6.8.27-28
rūpa-anupama-kathā
noticias de sus hermanos menores, Rūpa Gosvāmī y Anupama — CC Madhya-līlā 25.211
rūpa-guṇa-anvitaḥ
cualitativo. — Śrīmad-bhāgavatam 2.5.26-29
rūpa-audārya
por la exquisita belleza y el aspecto físico — Śrīmad-bhāgavatam 8.8.9
bahu-rūpa-rūpitam
que se manifiesta en diversidad de formas — Śrīmad-bhāgavatam 5.18.31
bahu-rūpa
Bahurūpa — Śrīmad-bhāgavatam 5.20.25
bahu rūpa
expandida en ilimitadas formas — CC Madhya-līlā 20.167
baka-rūpa-dhṛk
adoptó la forma corporal de un gran pato — Śrīmad-bhāgavatam 10.11.48
bhakta-rūpa
en la forma de un devoto — CC Ādi-līlā 1.14, CC Ādi-līlā 7.6
rūpa-bheda
diferencias de forma — Śrīmad-bhāgavatam 3.29.30
de la transformación de las formas — Śrīmad-bhāgavatam 3.29.37
rūpa-bhedam
grupos de nubes — Śrīmad-bhāgavatam 4.1.56
asumiendo distintas formas — Śrīmad-bhāgavatam 5.11.5
diferencia de forma — CC Madhya-līlā 9.156
bhrātṛ-rūpa dāsa
sirvientes como hermanos menores — CC Antya-līlā 6.196
catur-bhuja-rūpa
la forma de cuatro brazos — CC Madhya-līlā 6.203
rūpa-gosāñi-bhṛtya
el sirviente de Śrīla Rūpa Gosvāmī. — CC Antya-līlā 19.101
brahmā-rūpa dhari’
adoptando la forma del Señor Brahmā. — CC Madhya-līlā 20.303
śrī-rūpa-caraṇa
los pies de loto de Rūpa Gosvāmī. — CC Ādi-līlā 5.210
cit-ānanda-rūpa
llenos de bienaventuranza trascendental. — CC Madhya-līlā 17.131
sat-cit-rūpa-guṇa
esas cualidades son espirituales y eternas — CC Madhya-līlā 24.41
dadhi-rūpa
la forma de yogur — CC Madhya-līlā 20.309
rūpa dekhi’
viendo la belleza — CC Ādi-līlā 5.183
por ver la forma — CC Madhya-līlā 21.104
ṛṣi-rūpa-dharaḥ
en forma de grandes personas santas como Yājñavalkya — Śrīmad-bhāgavatam 8.14.8
sūda-rūpa-dharaḥ
disfrazado de cocinero — Śrīmad-bhāgavatam 9.9.20-21
vātyā-rūpa-dharaḥ
que había adoptado la forma de un violento torbellino — Śrīmad-bhāgavatam 10.7.26
pañca-rūpa dhari’
aceptando cinco cuerpos — CC Ādi-līlā 5.8
rudra-rūpa dhari
adoptando la forma del Señor Śiva — CC Madhya-līlā 20.290
dharma-rūpa-dhṛk
adoptando la forma de los principios religiosos — Śrīmad-bhāgavatam 2.10.42
kāma-rūpa-dharān
que podían adoptar cualquier forma que deseasen — Śrīmad-bhāgavatam 10.4.44
vṛṣa-rūpa-dhṛk
disfrazado de toro — Śrīmad-bhāgavatam 1.17.22
rūpa-dhṛk
por aceptar formas visibles — Śrīmad-bhāgavatam 2.10.36
con la forma (de su posición original como gandharva) — Śrīmad-bhāgavatam 8.4.3-4
pati-rūpa-dhṛk
en la forma del marido. — Śrīmad-bhāgavatam 6.18.33-34
vāmana-rūpa-dhṛk
apareció en la forma del Señor Vāmana. — Śrīmad-bhāgavatam 8.13.6