Skip to main content

Word for Word Index

abahiḥ-vāsasaḥ
sin ropa de vestir — Śrīmad-bhāgavatam 9.8.5-6
anantaḥ-vāsasaḥ
sin ropa interior — Śrīmad-bhāgavatam 9.8.5-6
dik-vāsasaḥ
desnudas — Śrīmad-bhāgavatam 3.19.20
desnudos — Śrīmad-bhāgavatam 3.20.40, Śrīmad-bhāgavatam 7.1.37
kalahaṁsa-vāsasaḥ
con plumas como las alas de un cisne — Śrīmad-bhāgavatam 4.11.3
pīta-kauśeya-vāsasaḥ
y vestidos con ropas de seda amarilla. — Śrīmad-bhāgavatam 10.13.46
su-vāsasaḥ
vestidas con ropas de gala — Śrīmad-bhāgavatam 4.3.5-7
vestidas con ropas finas — Śrīmad-bhāgavatam 8.8.7
muy bien vestidos. — Śrīmad-bhāgavatam 9.3.15
bien vestidos, con ropajes costosos. — Śrīmad-bhāgavatam 9.4.23
muy bien vestidas.Śrīmad-bhāgavatam 10.11.33
viraja-vāsasaḥ
siempre vestidas con ropas muy limpias — Śrīmad-bhāgavatam 8.15.17
vāsasaḥ
llevando ropas — Śrīmad-bhāgavatam 6.1.34-36

Filter by hierarchy