Skip to main content

Texts 17-18

Texts 17-18

Devanagari

Devanagari

एतासामपो भारत्य: प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति ॥ १७ ॥ चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्ध: शोणश्च नदौ महानदी वेदस्मृतिऋर्षिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती द‍ृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्‍वृधा वितस्ता असिक्नी विश्‍वेति महानद्य: ॥ १८ ॥

Text

Texto

etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ.
etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ.

Synonyms

Palabra por palabra

etāsām — of all these; apaḥ — water; bhāratyaḥ — of Bhārata-varṣa (India); prajāḥ — the residents; nāmabhiḥ — by the names; eva — only; punantīnām — are purifying; ātmanā — by the mind; ca — also; upaspṛśanti — touch; candra-vasā — Candravasā; tāmra-parṇī — Tāmraparṇī; avaṭodā — Avaṭodā; kṛta-mālā — Kṛtamālā; vaihāyasī — Vaihāyasī; kāverī — Kāverī; veṇī — Veṇī; payasvinī — Payasvinī; śarkarāvartā — Śarkarāvartā; tuṅga-bhadrā — Tuṅgabhadrā; kṛṣṇā-veṇyā — Kṛṣṇāveṇyā; bhīma-rathī — Bhīmarathī; godāvarī — Godāvarī; nirvindhyā — Nirvindhyā; payoṣṇī — Payoṣṇī; tāpī — Tāpī; revā — Revā; surasā — Surasā; narmadā — Narmadā; carmaṇvatī — Carmaṇvatī; sindhuḥ — Sindhu; andhaḥ — Andha; śoṇaḥ — Śoṇa; ca — and; nadau — two rivers; mahā-nadī — Mahānadī; veda-smṛtiḥ — Vedasmṛti; ṛṣi-kulyā — Ṛṣikulyā; tri-sāmā — Trisāmā; kauśikī — Kauśikī; mandākinī — Mandākinī; yamunā — Yamunā; sarasvatī — Sarasvatī; dṛṣadvatī — Dṛṣadvatī; gomatī — Gomatī; sarayū — Sarayū; rodhasvatī — Rodhasvatī; saptavatī — Saptavatī; suṣomā — Suṣomā; śata-drūḥ — Śatadrū; candrabhāgā — Candrabhāgā; marudvṛdhā — Marudvṛdhā; vitastā — Vitastā; asiknī — Asiknī; viśvā — Viśvā; iti — thus; mahā-nadyaḥ — big rivers.

etāsām — de todos estos; apaḥ — agua; bhāratyaḥ — de Bhārata-varṣa (la India); prajāḥ — los habitantes; nāmabhiḥ — con los nombres; eva — solamente; punantīnām — están purificando; ātmanā — por medio de la mente; ca — también; upaspṛśanti — tacto; candra-vasā — Candravasā; tāmra-parṇī — Tāmraparṇī; avaṭodā — Avaṭodā; kṛta-mālā — Kṛtamālā; vaihāyasī — Vaihāyasī; kāverī — Kāverī; veṇī — Veṇī; payasvinī — Payasvinī; śarkarāvartā — Śarkarāvartā; tuṅga-bhadrā — Tuṅgabhadrā; kṛṣṇā-veṇyā — Kṛṣṇāveṇyā; bhīma-rathī — Bhīmarathī; godāvarī — Godāvarī; nirvindhyā — Nirvindhyā; payoṣṇī — Payoṣṇī; tāpī — Tāpī; revā — Revā; surasā — Surasā; narmadā — Narmadā; carmaṇvatī — Carmaṇvatī; sindhuḥ — Sindhu; andhaḥ — Andha; śoṇaḥ — Śoṇa; ca — y; nadau — dos ríos; mahā-nadī — Mahānadī; veda-smṛtiḥ — Vedasmṛti; ṛṣi-kulyā — Ṛṣikulyā; tri-sāmā — Trisāmā; kauśikī — Kauśikī; mandākinī — Mandākinī; yamunā — Yamunā; sarasvatī — Sarasvatī; dṛṣadvatī — Dṛṣadvatī; gomatī — Gomatī; sarayū — Sarayū; rodhasvatī — Rodhasvatī; saptavatī — Saptavatī; suṣomā — Suṣomā; śata-drūḥ — Śatadrū; candrabhāgā — Candrabhāgā; marudvṛdhā — Marudvṛdhā; vitastā — Vitastā; asiknī — Asiknī; viśvā — Viśvā; iti — así; mahā-nadyaḥ — grandes ríos.

Translation

Traducción

Two of the rivers — the Brahmaputra and the Śoṇa — are called nadas, or main rivers. These are other great rivers that are very prominent: Candravasā, Tāmraparṇī, Avaṭodā, Kṛtamālā, Vaihāyasī, Kāverī, Veṇī, Payasvinī, Śarkarāvartā, Tuṅgabhadrā, Kṛṣṇāveṇyā, Bhīmarathī, Godāvarī, Nirvindhyā, Payoṣṇī, Tāpī, Revā, Surasā, Narmadā, Carmaṇvatī, Mahānadī, Vedasmṛti, Ṛṣikulyā, Trisāmā, Kauśikī, Mandākinī, Yamunā, Sarasvatī, Dṛṣadvatī, Gomatī, Sarayū, Rodhasvatī, Saptavatī, Suṣomā, Śatadrū, Candrabhāgā, Marudvṛdhā, Vitastā, Asiknī and Viśvā. The inhabitants of Bhārata-varṣa are purified because they always remember these rivers. Sometimes they chant the names of these rivers as mantras, and sometimes they go directly to the rivers to touch them and bathe in them. Thus the inhabitants of Bhārata-varṣa become purified.

Dos de esos ríos, el Brahmaputra y el Śoṇa, son considerados los nadas o ríos principales. También son muy importantes los siguientes grandes ríos: Candravasā, Tāmraparṇī, Avaṭodā, Kṛtamālā, Vaihāyasī, Kāverī, Veṇī, Payasvinī, Śarkarāvartā, Tuṅgabhadrā, Kṛṣṇāveṇyā, Bhīmarathī, Godāvarī, Nirvindhyā, Payoṣṇī, Tāpī, Revā, Surasā, Narmadā, Carmaṇvatī, Mahānadī, Vedasmṛti, Ṛṣikulyā, Trisāmā, Kauśikī, Mandākinī, Yamunā, Sarasvatī, Dṛṣadvatī, Gomatī, Sarayū, Rodhasvatī, Saptavatī, Suṣomā, Śatadrū, Candrabhāgā, Marudvṛdhā, Vitastā, Asiknī y Viśvā. Los habitantes de Bhārata-varṣa están purificados debido a que siempre recuerdan esos ríos. A veces cantan sus nombres como mantras, y a veces van directamente a ellos para tocar sus aguas y bañarse. De ese modo, los habitantes de Bhārata-varṣa se purifican.

Purport

Significado

All these rivers are transcendental. Therefore one can be purified by remembering them, touching them or bathing in them. This practice is still going on.

Todos esos ríos son trascendentales. Por lo tanto, podemos purificarnos al recordarlos, tocarlos o bañarnos en ellos, prácticas estas que se realizan todavía en la actualidad.