Skip to main content

Word for Word Index

jaya advaita-candra
all glory to Advaita Ācārya — CC Ādi 1.18
all glories to Advaita Ācārya — CC Ādi 5.2, CC Ādi 6.2, CC Ādi 13.2, CC Ādi 14.2, CC Ādi 17.2, CC Madhya 6.2, CC Madhya 7.2, CC Madhya 8.2, CC Antya 2.2, CC Antya 3.2
all glories to Advaita Prabhu — CC Ādi 10.2, CC Madhya 1.7, CC Madhya 4.2, CC Madhya 9.2, CC Madhya 15.2, CC Madhya 19.2, CC Antya 1.8
advaita-candra
to Advaita Ācārya — CC Ādi 2.3, CC Ādi 3.2, CC Ādi 4.2, CC Madhya 5.2, CC Madhya 10.2, CC Madhya 13.2, CC Madhya 16.2, CC Madhya 17.2, CC Madhya 20.2, CC Madhya 21.2, CC Madhya 23.2, CC Madhya 24.2, CC Antya 6.2, CC Antya 7.2, CC Antya 10.2, CC Antya 11.7, CC Antya 12.3, CC Antya 13.2, CC Antya 16.2, CC Antya 17.2, CC Antya 18.2, CC Antya 19.2
to Śrī Advaita Gosāñi — CC Madhya 3.2, CC Madhya 18.2
to Advaita Prabhu — CC Madhya 11.2, CC Madhya 12.2, CC Madhya 22.2, CC Madhya 25.2, CC Antya 20.2
to Śrī Advaita Ācārya — CC Antya 4.2
śarat-amanda-candra-prabhā
like the shine of the full moon in the autumn — CC Antya 1.191
candra-arkau
both the moon and the sun — ŚB 8.9.26
candra-arkābhyām
by both the moon and the sun — ŚB 8.9.24
avadhūta-candra
to the moon of mendicants — CC Antya 8.3
candra-aṁśu
like the rays of the moon — ŚB 7.8.19-22
candra-bimbe
from the moon — CC Madhya 13.109
śrī-caitanya-candra
Lord Śrī Caitanya Mahāprabhu — CC Ādi 5.6
candra-lalāma
Lord Śiva — ŚB 3.16.9
śata-candra-yuktaḥ
with a shield decorated with hundreds of moons — ŚB 8.20.31
candra-mauliḥ
who carries on his forehead the emblem of the moon — ŚB 8.18.28
candra-varcasām
as brilliant as the moonshine — ŚB 9.15.5-6
śata-candra-vartmabhiḥ
by the maneuvers of his sword and his shield, which was marked with a hundred moonlike spots — ŚB 7.8.28
candra-vasā
Candravasā — ŚB 5.19.17-18
candra-śuklaḥ
Candraśukla — ŚB 5.19.29-30
candra-pāṇḍuraḥ
being as white as the moon — ŚB 8.8.3
candra-āditya-uparāge
at the time of the eclipse of either the moon or the sun — ŚB 7.14.20-23
śata-candra
possessing brilliant circles like a hundred moons — ŚB 6.8.26
candra-maṇḍala-cāruṇā
as beautiful as the circle of the moon — ŚB 6.7.2-8
candra-lalāmasya
of Lord Śiva, who is decorated with the moon — ŚB 12.10.26
candra-lekhām
the crest of a half-moon — ŚB 4.6.36
candra
of the moon — ŚB 10.30.42, ŚB 10.32.11-12, ŚB 10.65.18, ŚB 10.85.7
the moon — ŚB 10.84.12, ŚB 4.12.25, CC Ādi 1.97
with the moon — ŚB 12.8.21
moons — CC Ādi 1.85-86
moon — CC Ādi 1.102, CC Antya 19.38
like the moon — CC Antya 15.63
sūrya-candra
the sun and the moon — CC Ādi 1.88-89
gaura-candra
whose name is Lord Gaurāṅga — CC Ādi 8.2
Lord Gauracandra — CC Ādi 13.2
Śrī Caitanya Mahāprabhu — CC Madhya 9.253
to Śrī Caitanya — CC Antya 3.2
Lord Śrī Caitanya Mahāprabhu — CC Antya 5.73
to Śrī Caitanya Mahāprabhu — CC Antya 14.2