Skip to main content

Text 19

Text 19

Devanagari

Devanagari

अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभि: शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य: आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति ॥ १९ ॥

Text

Texto

asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṁ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati.
asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṁ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati.

Synonyms

Palabra por palabra

asmin eva varṣe — in this tract of land (Bhārata-varṣa); puruṣaiḥ — by the people; labdha-janmabhiḥ — who have taken birth; śukla — of the mode of goodness; lohita — of the mode of passion; kṛṣṇa — of the mode of ignorance; varṇena — according to the division; sva — by himself; ārabdhena — begun; karmaṇā — by activities; divya — divine; mānuṣa — human; nāraka — hellish; gatayaḥ — goals; bahvyaḥ — many; ātmanaḥ — of his own; ānupūrvyeṇa — according to acts performed previously; sarvāḥ — all; hi — certainly; eva — indeed; sarveṣām — of all of them; vidhīyante — are allotted; yathā-varṇa-vidhānam — in terms of different castes; apavargaḥ — the path of liberation; ca — and; api — also; bhavati — is possible.

asmin eva varṣe — en esa región (Bhārata-varṣa); puruṣaiḥ — por la gente; labdha-janmabhiḥ — que ha nacido; śukla — de la modalidad de la bondad; lohita — de la modalidad de la pasión; kṛṣṇa — de la modalidad de la ignorancia; varṇena — según las divisiones; sva — por él mismo; ārabdhena — comenzadas; karmaṇā — por actividades; divya — divinas; mānuṣa — humanos; nāraka — infernales; gatayaḥ — objetivos; bahvyaḥ — muchos; ātmanaḥ — de sus propios; ānupūrvyeṇa — conforme a los actos realizados en el pasado; sarvāḥ — todos; hi — ciertamente; eva — en verdad; sarveṣām — de todos ellos; vidhīyante — se asigna; yathā-varṇa-vidhānam — conforme a las distintas castas; apavargaḥ — la senda de la liberación; ca — y; api — también; bhavati — es posible.

Translation

Traducción

The people who take birth in this tract of land are divided according to the qualities of material nature — the modes of goodness [sattva-guṇa], passion [rajo-guṇa], and ignorance [tamo-guṇa]. Some of them are born as exalted personalities, some are ordinary human beings, and some are extremely abominable, for in Bhārata-varṣa one takes birth exactly according to one’s past karma. If one’s position is ascertained by a bona fide spiritual master and one is properly trained to engage in the service of Lord Viṣṇu according to the four social divisions [brāhmaṇa, kṣatriya, vaiśya and śūdra] and the four spiritual divisions [brahmacārī, gṛhastha, vānaprastha and sannyāsa], one’s life becomes perfect.

Las personas que nacen en esa región se clasifican conforme a las cualidades de la naturaleza material, es decir, las modalidades de la bondad [sattva-guṇa], la pasión [rajo-guṇa], y la ignorancia [tamo-guṇa]. Algunas nacen como personalidades excelsas, algunas son seres humanos corrientes y algunas son abominables en extremo, pues el nacimiento en Bhārata-varṣa depende exactamente del karma pasado. Si un maestro espiritual genuino determina nuestra posición y se nos educa adecuadamente para que nos ocupemos en el servicio del Señor Viṣṇu conforme a las cuatro divisiones sociales [brāhmaṇa, kṣatriya, vaiśya, y śūdra] y a las cuatro divisiones espirituales [brahmacārī, gṛhastha, vānaprastha y sannyāsa], alcanzamos la perfección de la vida.

Purport

Significado

For further information, one should refer to Bhagavad-gītā (14.18 and 18.42-45). Śrīla Rāmānujācārya writes in his book Vedārtha-saṅgraha:

Para mayor información, se debe consultar el Bhagavad-gītā (14.18 y 18.42-45). En su Vedānta-saṅgraha, Śrīla Rāmānujācārya escribe:​​​​​​​

evaṁ-vidha-parābhakti-svarūpa-jñāna-viśeṣasyotpādakaḥ pūrvoktāharahar upacīyamāna-jñāna-pūrvaka-karmānugṛhīta-bhakti-yoga eva; yathoktaṁ bhagavatā parāśareṇa — varṇāśrameti. nikhila-jagad-uddhāraṇāyāvanitale ’vatīrṇaṁ para-brahma-bhūtaḥ puruṣottamaḥ svayam etad uktavān — “svakarma-nirataḥ siddhiṁ yathā vindati tac chṛṇu” “yataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam/ svakarmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ.”

evaṁ-vidha-parābhakti-svarūpa-jñāna-viśeṣasyotpādakaḥ pūrvoktāharahar upacīyamāna-jñāna-pūrvaka-karmānugṛhīta-bhakti-yoga eva; yathoktaṁ bhagavatā parāśareṇa — varṇāśrameti. nikhila-jagad-uddhāraṇāyāvanitale ’vatīrṇaṁ para-brahma-bhūtaḥ puruṣottamaḥ svayam etad uktavān — “svakarma-nirataḥ siddhiṁ yathā vindati tac chṛṇu” “yataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam/ svakarmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ.”

In the Viṣṇu Purāṇa (3.8.9), the great sage Parāśara Muni has recommended:

El gran sabio Parāśara Muni cita el Viṣṇu Purāṇa (3.8.9) para recomendar:

varṇāśramācāravatā
puruṣeṇa paraḥ pumān
viṣṇur ārādhyate panthā
nānyat tat-toṣa-kāraṇam
varṇāśramācāravatā
puruṣeṇa paraḥ pumān
viṣṇur ārādhyate panthā
nānyat tat-toṣa-kāraṇam

“The Supreme Personality of Godhead, Lord Viṣṇu, is worshiped by the proper execution of prescribed duties in the system of varṇa and āśrama. There is no other way to satisfy the Lord.” In the land of Bhārata-varṣa, the institution of varṇāśrama-dharma may be easily adopted. At the present moment, certain demoniac sections of the population of Bhārata-varṣa are disregarding the system of varṇāśrama-dharma. Because there is no institution to teach people how to become brāhmaṇas, kṣatriyas, vaiśyas and śūdras or brahmacārīs, gṛhasthas, vānaprasthas and sannyāsīs, these demons want a classless society. This is resulting in chaotic conditions. In the name of secular government, unqualified people are taking the supreme governmental posts. No one is being trained to act according to the principles of varṇāśrama-dharma, and thus people are becoming increasingly degraded and are heading in the direction of animal life. The real aim of life is liberation, but unfortunately the opportunity for liberation is being denied to people in general, and therefore their human lives are being spoiled. The Kṛṣṇa consciousness movement, however, is being propagated all over the world to reestablish the varṇāśrama-dharma system and thus save human society from gliding down to hellish life.

«A la Suprema Personalidad de Dios, el Señor Viṣṇu, se Le adora mediante la adecuada ejecución de los deberes prescritos en el sistema de varṇa y āśrama. No hay otra manera de satisfacer al Señor». En la región de Bhārata-varṣa es fácil adoptar la institución de varṇāśrama-dharma. En la actualidad, ciertas secciones demoníacas de la población de Bhārata-varṣa están pasando por alto el sistema de varṇāśrama-dharma. Como no hay ninguna institución que enseñe a las personas a serbrāhmaṇas, kṣatriyas, vaiśyas y śūdras, ni brahmacārīs, gṛhasthas, vānaprasthas y sannyāsīs, esos demonios aspiran a una sociedad sin clases. Como resultado de ello, las condiciones son caóticas. En nombre del gobierno laico, los puestos más elevados del gobierno están en manos de personas no aptas para ellos. Como no se está educando a nadie para que actúe conforme a los principios del varṇāśrama-dharma, la gente se degrada cada vez más, dirigiéndose hacia una vida animal. El verdadero objetivo de la vida es la liberación; pero, por desgracia, se está negando a la gente esa oportunidad, arruinando con ello sus vidas humanas. Sin embargo, el movimiento para la conciencia de Kṛṣṇa se está propagando por todo el mundo para restablecer el sistema de varṇāśrama-dharma y salvar así a la sociedad humana y evitar su progresivo hundimiento en una vida infernal.