Skip to main content

Word for Word Index

akaruṇā-ātmanā
el que tiene el corazón muy duro y carece de misericordia — Śrīmad-bhāgavatam 4.8.65
amala-ātmanā
aquellos que tienen la mente completamente limpia — Śrīmad-bhāgavatam 1.10.23
con la mente pura — Śrīmad-bhāgavatam 3.27.21
ambucara-ātmanā
en forma de tortuga — Śrīmad-bhāgavatam 8.5.11-12
ātmanā anena
el cuerpo — Śrīmad-bhāgavatam 8.22.9
antara-ātmanā
en lo más recóndito del corazón — Śrīmad-bhāgavatam 1.11.32
ati-karuṇa-ātmanā
debido a que eres sumamente misericordioso — Śrīmad-bhāgavatam 9.5.17
ātmanā eva
por el mismo cuerpo — Śrīmad-bhāgavatam 1.15.47-48
hari-ātmanā
completamente absorta en pensamientos de Hari — Śrīmad-bhāgavatam 7.11.29
hita-ātmanā
por uno que desea el bien de todos — Śrīmad-bhāgavatam 4.22.18
karuṇa-ātmanā
muy misericordioso — Śrīmad-bhāgavatam 4.31.29
karuṇā-ātmanā
debido a que es tan bondadoso con ustedes — Śrīmad-bhāgavatam 10.10.40
kāla-ātmanā
como amo del factor tiempo — Śrīmad-bhāgavatam 7.9.24
mahā-ātmanā
por la Superalma — Śrīmad-bhāgavatam 9.4.48
pravaṇa-ātmanā
absorbiendo tu mente por completo. — Śrīmad-bhāgavatam 4.8.40
saha-ātmanā
junto con él mismo. — Śrīmad-bhāgavatam 10.13.58
sarva-ātmanā
por todos — Śrīmad-bhāgavatam 1.19.24
por todos los medios, sin reserva — Śrīmad-bhāgavatam 2.7.42
con todo su corazón — Śrīmad-bhāgavatam 3.20.3
en todo aspecto — Śrīmad-bhāgavatam 3.22.11, Śrīmad-bhāgavatam 4.11.27, Śrīmad-bhāgavatam 4.21.39, Śrīmad-bhāgavatam 10.4.40
con comprensión plena — Śrīmad-bhāgavatam 4.23.25
con todos tus sentidos — Śrīmad-bhāgavatam 4.29.79
en todos los aspectos — Śrīmad-bhāgavatam 5.15.7
de todo corazón — Śrīmad-bhāgavatam 5.19.8
con toda su alma y su corazón — Śrīmad-bhāgavatam 6.3.26
sin desviación — Śrīmad-bhāgavatam 6.12.19
por todos los medios — Śrīmad-bhāgavatam 6.16.63
con plena entrega — Śrīmad-bhāgavatam 7.9.12
en todos los aspectos, incluso bajo la influencia de la ira y la envidia — Śrīmad-bhāgavatam 7.10.20
con otras actividades (y no solo con la ceremonia śrāddha) — Śrīmad-bhāgavatam 7.14.24
con plena sumisión — Śrīmad-bhāgavatam 8.15.3
en todo sentido — Śrīmad-bhāgavatam 9.6.51
plenamente, sin reservas — CC Madhya-līlā 6.235
con todo su ser — CC Madhya-līlā 22.141
suhṛdā ātmanā
con inteligencia amistosa — Śrīmad-bhāgavatam 3.31.21
sva-ātmanā
junto con el yo — Śrīmad-bhāgavatam 2.2.35
ātmanā
mediante la mente purificada — Bg. 2.55
mediante una inteligencia deliberada — Bg. 3.43
por medio de la mente — Bg. 6.5, Śrīmad-bhāgavatam 3.25.18, Śrīmad-bhāgavatam 5.19.17-18
por la entidad viviente — Bg. 6.6, Śrīmad-bhāgavatam 2.2.25