Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

मैत्रेय उवाच
इत्यर्चित: स भगवानतिदिश्यात्मन: पदम् ।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वज: ॥ २६ ॥

Text

Verš

maitreya uvāca
ity arcitaḥ sa bhagavān
atidiśyātmanaḥ padam
bālasya paśyato dhāma
svam agād garuḍa-dhvajaḥ
maitreya uvāca
ity arcitaḥ sa bhagavān
atidiśyātmanaḥ padam
bālasya paśyato dhāma
svam agād garuḍa-dhvajaḥ

Synonyms

Synonyma

maitreyaḥ uvāca — the great sage Maitreya continued to speak; iti — thus; arcitaḥ — being honored and worshiped; saḥ — the Supreme Lord; bhagavān — the Personality of Godhead; atidiśya — after offering; ātmanaḥ — His personal; padam — residence; bālasya — while the boy; paśyataḥ — was looking on; dhāma — to His abode; svam — own; agāt — He returned; garuḍa-dhvajaḥ — Lord Viṣṇu, whose flag bears the emblem of Garuḍa.

maitreyaḥ uvāca — velký mudrc Maitreya hovořil dále; iti — takto; arcitaḥ — uctěn; saḥ — Nejvyšší Pán; bhagavān — Osobnost Božství; atidiśya — když daroval; ātmanaḥ — Své osobní; padam — sídlo; bālasya — zatímco chlapec; paśyataḥ — pozoroval; dhāma — do Své říše; svam — vlastní; agāt — vrátil se; garuḍa-dhvajaḥ — Pán Viṣṇu, Jehož vlajka nese symbol Garuḍy.

Translation

Překlad

The great sage Maitreya said: After being worshiped and honored by the boy [Dhruva Mahārāja], and after offering him His abode, Lord Viṣṇu, on the back of Garuḍa, returned to His abode as Dhruva Mahārāja looked on.

Velký mudrc Maitreya řekl: Poté, co byl Pán Viṣṇu Dhruvou Mahārājem uctěn a daroval mu Své sídlo, vrátil se na Garuḍových zádech zpět do Své říše, doprovázen Dhruvovým pohledem.

Purport

Význam

From this verse it appears that Lord Viṣṇu awarded Dhruva Mahārāja the same abode in which He resides. His abode is described in the Bhagavad-gītā (15.6): yad gatvā na nivartante tad dhāma paramaṁ mama.

Z tohoto verše je patrné, že Pán Viṣṇu daroval Dhruvovi Mahārājovi planetu, na které Sám sídlí. Sídlo Pána popisuje Bhagavad-gītā (15.6): yad gatvā na nivartante tad dhāma paramaṁ mama.