Skip to main content

Synonyma

vaṁśī-gāna-amṛta-dhāma
sídlo nektaru pocházejícího z písní flétny — Śrī caitanya-caritāmṛta Madhya 2.29
sva-dhāma-atyayam
zkáza jejich sídel — Śrīmad-bhāgavatam 7.8.15
dhāma-aṅgam
tělesná schránka — Śrīmad-bhāgavatam 1.11.25
caitanya-kṛpā-dhāma
Pána Śrī Caitanyi Mahāprabhua, sídla milosti — Śrī caitanya-caritāmṛta Ādi 10.78-79
devī-dhāma
sídlo vnější energie — Śrī caitanya-caritāmṛta Madhya 21.53
dhāma
sídlo — Bg. 8.21, Śrī caitanya-caritāmṛta Ādi 2.95, Śrī caitanya-caritāmṛta Ādi 13.84, Śrī caitanya-caritāmṛta Madhya 20.151, Śrī caitanya-caritāmṛta Madhya 21.3
opora — Bg. 10.12-13
útočiště — Bg. 11.38, Śrīmad-bhāgavatam 3.15.39
sídla — Śrīmad-bhāgavatam 4.2.35, Śrīmad-bhāgavatam 7.10.69, Śrīmad-bhāgavatam 8.21.2-3, Śrī caitanya-caritāmṛta Madhya 24.166, Śrī caitanya-caritāmṛta Madhya 24.213
sláva — Śrīmad-bhāgavatam 4.3.17
do Své říše — Śrīmad-bhāgavatam 4.9.26
které je místem spočinutí. — Śrīmad-bhāgavatam 5.26.40
do duchovního světa — Śrīmad-bhāgavatam 6.2.49
do sídla — Śrīmad-bhāgavatam 6.8.40, Śrī caitanya-caritāmṛta Ādi 2.17
na nejvyšší planetu — Śrīmad-bhāgavatam 6.16.26
místo — Śrīmad-bhāgavatam 8.4.17-24, Śrī caitanya-caritāmṛta Ādi 5.14
sídel — Śrīmad-bhāgavatam 8.6.27
Její lesk těla — Śrīmad-bhāgavatam 8.9.2
úplná expanze — Śrīmad-bhāgavatam 10.2.4-5, Śrīmad-bhāgavatam 10.2.8
duchovní záři — Śrīmad-bhāgavatam 10.2.17
planety. — Śrī caitanya-caritāmṛta Ādi 2.43
sídla. — Śrī caitanya-caritāmṛta Ādi 2.101
je zdrojem. — Śrī caitanya-caritāmṛta Ādi 7.128
zdroj. — Śrī caitanya-caritāmṛta Ādi 7.138
inkarnace. — Śrī caitanya-caritāmṛta Ādi 13.74
spočívá. — Śrī caitanya-caritāmṛta Madhya 20.278
místo. — Śrī caitanya-caritāmṛta Madhya 21.46
sídlo. — Śrī caitanya-caritāmṛta Madhya 21.104
duchovního světa — Śrī caitanya-caritāmṛta Antya 3.64, Śrī caitanya-caritāmṛta Antya 3.187
tat dhāma
toto sídlo — Bg. 15.6
sva-dhāma
vlastní říši — Śrīmad-bhāgavatam 1.3.43
do svých domovů — Śrīmad-bhāgavatam 4.8.82
do Svého sídla — Śrīmad-bhāgavatam 4.20.37, Śrīmad-bhāgavatam 4.30.43
její skutečné útočiště — Śrīmad-bhāgavatam 8.8.24
do svého sídla. — Śrīmad-bhāgavatam 9.24.67
na svou planetu zvanou Brahmaloka — Śrīmad-bhāgavatam 10.1.26
do svého vlastního sídla — Śrī caitanya-caritāmṛta Madhya 24.321
dhāma-māninām
těch, kteří mají tělesné vědomí. — Śrīmad-bhāgavatam 3.11.39
viṣṇoḥ dhāma
duchovní sídlo Viṣṇua — Śrīmad-bhāgavatam 3.11.42
tri-dhāma-paramam
na nejvyšší planetární systém — Śrīmad-bhāgavatam 3.24.20