Skip to main content

Synonyma

padam atra
zde je týž Śrī Kṛṣṇa, Osobnost Božství — Śrīmad-bhāgavatam 1.10.23
aṣṭā-padam
zlato — Śrī caitanya-caritāmṛta Antya 1.169
bahu-pādam
s mnoha nohama — Śrīmad-bhāgavatam 4.29.2
bhagavat-padam
k Nejvyšší Osobnosti Božství. — Śrīmad-bhāgavatam 4.12.24
království Boha — Śrīmad-bhāgavatam 4.23.27
catuḥ-padām
těch, kteří mají čtyři nohy — Śrīmad-bhāgavatam 1.13.47
catuḥ-pādam
který má čtyři nohy — Śrīmad-bhāgavatam 4.29.2
o čtyřech částech — Śrīmad-bhāgavatam 8.14.5
citra-padam
ozdobný — Śrīmad-bhāgavatam 1.5.10
květnatá — Śrīmad-bhāgavatam 4.21.20
dakṣiṇa-padam
pravá noha — Śrī caitanya-caritāmṛta Antya 1.166
dvi-padām
lidských bytostí, které mají dvě nohy — Śrīmad-bhāgavatam 6.4.9
eka-pādam
pouze jedna noha — Śrīmad-bhāgavatam 1.16.20
govatsa-padam
jako otisk telecího kopýtka — Śrīmad-bhāgavatam 10.2.30
indra-padam
postavení Indry — Śrīmad-bhāgavatam 8.13.13
jana-padam
stát — Śrīmad-bhāgavatam 4.14.39-40
město — Śrīmad-bhāgavatam 4.25.47
do města — Śrīmad-bhāgavatam 7.2.12
kala-padam
sladké písně — Śrīmad-bhāgavatam 3.2.34
kaṇva-āśrama-padam
k obydlí Kaṇvy — Śrīmad-bhāgavatam 9.20.8-9
labdha-padam
upřená — Śrīmad-bhāgavatam 3.28.20
mahat padam
nejvyšší sídlo — Śrī caitanya-caritāmṛta Madhya 20.258
nṛsiṁha-pādam
lotosové nohy Pána Nṛsiṁhadeva — Śrīmad-bhāgavatam 5.18.14
padam
postavení — Bg. 2.51, Bg. 8.11, Śrīmad-bhāgavatam 1.12.27, Śrīmad-bhāgavatam 4.8.20, Śrīmad-bhāgavatam 4.8.37, Śrīmad-bhāgavatam 4.9.28, Śrīmad-bhāgavatam 4.9.30, Śrīmad-bhāgavatam 4.11.28, Śrīmad-bhāgavatam 4.24.29, Śrīmad-bhāgavatam 4.28.53, Śrīmad-bhāgavatam 4.28.55, Śrīmad-bhāgavatam 5.11.8, Śrīmad-bhāgavatam 5.24.25, Śrīmad-bhāgavatam 8.3.6, Śrī caitanya-caritāmṛta Madhya 8.206
místo — Bg. 15.3-4, Bg. 15.5, Śrīmad-bhāgavatam 3.6.14, Śrīmad-bhāgavatam 7.14.29, Śrīmad-bhāgavatam 8.8.19, Śrīmad-bhāgavatam 8.24.20
sídla — Bg. 18.56, Śrīmad-bhāgavatam 3.2.20, Śrīmad-bhāgavatam 4.12.35, Śrīmad-bhāgavatam 5.19.23
osobnost — Śrīmad-bhāgavatam 2.1.19
situace — Śrīmad-bhāgavatam 2.2.18, Śrīmad-bhāgavatam 2.7.10
lotosové nohy — Śrīmad-bhāgavatam 2.2.18, Śrīmad-bhāgavatam 4.24.52, Śrīmad-bhāgavatam 8.3.7
místo. — Śrīmad-bhāgavatam 2.6.11
konečný aspekt — Śrīmad-bhāgavatam 2.7.47
konečné postavení — Śrīmad-bhāgavatam 3.2.12
nohy — Śrīmad-bhāgavatam 3.3.3, Śrīmad-bhāgavatam 3.25.28, Śrīmad-bhāgavatam 4.12.30
příslušná místa — Śrīmad-bhāgavatam 3.6.12
na místo — Śrīmad-bhāgavatam 3.6.25
do sídla. — Śrīmad-bhāgavatam 3.14.6, Śrī caitanya-caritāmṛta Ādi 3.66, Śrī caitanya-caritāmṛta Ādi 4.51
jakékoliv místo. — Śrīmad-bhāgavatam 3.17.6
schránka — Śrīmad-bhāgavatam 3.19.38
hmotný svět — Śrīmad-bhāgavatam 3.21.20
nohy. — Śrīmad-bhāgavatam 3.24.28