Skip to main content

Synonyma

garuḍa-dhvajaḥ
Pán Viṣṇu, Jehož vlajka nese symbol Garuḍy. — Śrīmad-bhāgavatam 4.9.26
nesený Garuḍou. — Śrīmad-bhāgavatam 8.6.36
garuḍa
Garuḍou — Śrīmad-bhāgavatam 4.30.6
Garuḍové — Śrīmad-bhāgavatam 7.4.5-7
sochy Garuḍy — Śrī caitanya-caritāmṛta Madhya 2.54
největšího orla — Śrī caitanya-caritāmṛta Madhya 12.182
garuḍa-āsanaḥ
sedící na Garuḍových zádech — Śrīmad-bhāgavatam 8.4.13
garuḍa-vāhanaḥ
Nejvyšší Pán, Osobnost Božství, kterého nesl Garuḍa. — Śrīmad-bhāgavatam 8.10.2
garuḍa-vāham
Nejvyšší Osobnost Božství na zádech Garuḍy — Śrīmad-bhāgavatam 8.10.56
garuḍa-mūrdhni
na hlavu Jeho přepravce Garuḍy — Śrīmad-bhāgavatam 8.10.56
garuḍa paṇḍita
Garuḍa Paṇḍita — Śrī caitanya-caritāmṛta Ādi 10.75
garuḍa-samāna
jako Garuḍu — Śrī caitanya-caritāmṛta Madhya 17.79
garuḍa-paṇḍita
Garuḍa Paṇḍita — Śrī caitanya-caritāmṛta Antya 10.9-11