Skip to main content

Sloka 31

Text 31

Verš

Texto

evaṁ śuśrūṣitas tāta
bhagavān kaśyapaḥ striyā
prahasya parama-prīto
ditim āhābhinandya ca
evaṁ śuśrūṣitas tāta
bhagavān kaśyapaḥ striyā
prahasya parama-prīto
ditim āhābhinandya ca

Synonyma

Palabra por palabra

evam — takto; śuśrūṣitaḥ — obsluhovaný; tāta — ó můj milý; bhagavān — mocný; kaśyapaḥ — Kaśyapa; striyā — ženou; prahasya — usmívající se; parama-prītaḥ — nesmírně potěšený; ditim — Diti; āha — řekl; abhinandya — schvalující; ca — také.

evam — así; śuśrūṣitaḥ — servido; tāta — ¡oh, querido rey!; bhagavān — el poderoso; kaśyapaḥ — Kaśyapa; striyā — por la mujer; prahasya — sonriendo; parama-prītaḥ — muy complacido; ditim — a Diti; āha — dijo; abhinandya — aprobando; ca — también.

Překlad

Traducción

Můj milý králi, nejmocnější mudrc Kaśyapa, kterého příjemné chování jeho manželky Diti nesmírně těšilo, se usmál a oslovil ji.

¡Oh, mi querido rey!, el muy poderoso sabio Kaśyapa, muy complacido con la mansa conducta de su esposa Diti, sonrió y le habló con las siguientes palabras.