Skip to main content

Sloka 20

Text 20

Verš

Text

tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma.
tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma.

Synonyma

Synonyms

tasmin — na tom ostrově; api — také; praiyavrataḥ — syn Mahārāje Priyavraty; ghṛta-pṛṣṭhaḥ — Ghṛtapṛṣṭha; nāma — jménem; adhipatiḥ — král toho ostrova; sve — svém; dvīpe — na ostrově; varṣāṇi — území; sapta — sedm; vibhajya — rozdělil; teṣu — na každém z nich; putra-nāmasu — nesoucí jména jeho synů; sapta — sedm; rikthā-dān — syny; varṣa-pān — vládci varṣ; niveśya — jmenoval; svayam — sebe; bhagavān — velmi mocný; bhagavataḥ — Nejvyššího Pána, Osobnosti Božství; parama-kalyāṇa-yaśasaḥ — Jehož sláva má tak příznivý vliv; ātma-bhūtasya — duše všech duší; hareḥ caraṇa-aravindam — Pánovy lotosové nohy; upajagāma — přijal útočiště u.

tasmin — in that island; api — also; praiyavrataḥ — the son of Mahārāja Priyavrata; ghṛta-pṛṣṭhaḥ — Ghṛtapṛṣṭha; nāma — named; adhipatiḥ — the king of that island; sve — his own; dvīpe — in the island; varṣāṇi — tracts of land; sapta — seven; vibhajya — dividing; teṣu — in each of them; putra-nāmasu — possessing the names of his sons; sapta — seven; rikthā-dān — sons; varṣa-pān — the masters of the varṣas; niveśya — appointing; svayam — himself; bhagavān — very powerful; bhagavataḥ — of the Supreme Personality of Godhead; parama-kalyāṇa-yaśasaḥ — whose glories are so auspicious; ātma-bhūtasya — the soul of all souls; hareḥ caraṇa-aravindam — the lotus feet of the Lord; upajagāma — took shelter at.

Překlad

Translation

Vládcem tohoto ostrova byl další syn Mahārāje Priyavraty — jmenoval se Ghṛtapṛṣṭha a byl velkým učencem. I on rozdělil svůj ostrov na sedm částí, které přidělil svým sedmi synům, po nichž také pojmenoval jednotlivá území. Poté se zcela vzdal rodinného života a přijal útočiště u lotosových nohou Pána, duše všech duší, Jenž oplývá všemi příznivými vlastnostmi. Tímto způsobem dosáhl dokonalosti.

The ruler of this island was another son of Mahārāja Priyavrata. His name was Ghṛtapṛṣṭha, and he was a very learned scholar. He also divided his own island among his seven sons. After dividing the island into seven parts, named according to the names of his sons, Ghṛtapṛṣṭha Mahārāja completely retired from family life and took shelter at the lotus feet of the Lord, the soul of all souls, who has all auspicious qualities. Thus he attained perfection.