Skip to main content

Sloka 20

Text 20

Verš

Texto

tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma.
tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma.

Synonyma

Palabra por palabra

tasmin — na tom ostrově; api — také; praiyavrataḥ — syn Mahārāje Priyavraty; ghṛta-pṛṣṭhaḥ — Ghṛtapṛṣṭha; nāma — jménem; adhipatiḥ — král toho ostrova; sve — svém; dvīpe — na ostrově; varṣāṇi — území; sapta — sedm; vibhajya — rozdělil; teṣu — na každém z nich; putra-nāmasu — nesoucí jména jeho synů; sapta — sedm; rikthā-dān — syny; varṣa-pān — vládci varṣ; niveśya — jmenoval; svayam — sebe; bhagavān — velmi mocný; bhagavataḥ — Nejvyššího Pána, Osobnosti Božství; parama-kalyāṇa-yaśasaḥ — Jehož sláva má tak příznivý vliv; ātma-bhūtasya — duše všech duší; hareḥ caraṇa-aravindam — Pánovy lotosové nohy; upajagāma — přijal útočiště u.

tasmin — en esa isla; api — también; praiyavrataḥ — el hijo de Mahārāja Priyavrata; ghṛta-pṛṣṭhaḥ — Ghṛtapṛṣṭha; nāma — llamado; adhipatiḥ — el rey de esa isla; sve — su propia; dvīpe — en la isla; varṣāṇi — regiones; sapta — siete; vibhajya — dividir; teṣu — en cada una de ellas; putra-nāmasu — con los nombres de sus hijos; sapta — siete; rikthā-dān — hijos; varṣa-pān — los soberanos de los varṣas; niveśya — nombrar; svayam — él mismo; bhagavān — muy poderoso; bhagavataḥ — a la Suprema Personalidad de Dios; parama-kalyāṇa-yaśasaḥ — cuyas glorias son tan auspiciosas; ātma-bhūtasya — el alma de todas las almas; hareḥ caraṇa-aravindam — los pies de loto del Señor; upajagāma — se refugió en.

Překlad

Traducción

Vládcem tohoto ostrova byl další syn Mahārāje Priyavraty — jmenoval se Ghṛtapṛṣṭha a byl velkým učencem. I on rozdělil svůj ostrov na sedm částí, které přidělil svým sedmi synům, po nichž také pojmenoval jednotlivá území. Poté se zcela vzdal rodinného života a přijal útočiště u lotosových nohou Pána, duše všech duší, Jenž oplývá všemi příznivými vlastnostmi. Tímto způsobem dosáhl dokonalosti.

El gobernador de esa isla era otro hijo de Mahārāja Priyavrata. Se llamaba Ghṛtapṛṣṭha, y era un gran sabio erudito. También él dividió su isla entre sus siete hijos. Tras dividirla en siete partes, a las que puso los nombres de sus hijos, Ghṛtapṛṣṭha Mahārāja se retiró por completo de la vida familiar y se refugió en los pies de loto del Señor, el alma de todas las almas, que tiene todas las cualidades auspiciosas. De ese modo alcanzó la perfección.