Skip to main content

Synonyma

ghṛta-ambubhiḥ
vodou smíchanou s máslem — Śrīmad-bhāgavatam 10.5.14
ghṛta-sikta parama-anna
sladká rýže s příměsí ghí — Śrī caitanya-caritāmṛta Madhya 15.217
ghṛta-cyutā
Ghṛtacyutā — Śrīmad-bhāgavatam 5.20.15
ghṛta
ghí — Śrīmad-bhāgavatam 3.16.8, Śrī caitanya-caritāmṛta Madhya 14.178, Śrī caitanya-caritāmṛta Madhya 17.59
přečištěné máslo — Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.16.24
oceán přečištěného másla — Śrīmad-bhāgavatam 7.4.17
přepuštěné máslo — Śrī caitanya-caritāmṛta Madhya 4.57, Śrī caitanya-caritāmṛta Madhya 15.208, Śrī caitanya-caritāmṛta Madhya 19.182
ghí neboli přepuštěné máslo — Śrī caitanya-caritāmṛta Madhya 4.93
přečištěné máslo, ghí — Śrī caitanya-caritāmṛta Antya 6.58
ghṛta-vartim
knot v přečištěném másle — Śrīmad-bhāgavatam 5.11.8
ghṛta-udena
oceán přečištěného másla — Śrīmad-bhāgavatam 5.20.13
oceánem přečištěného másla — Śrīmad-bhāgavatam 5.20.18
ghṛta-udāt
z oceánu přečištěného másla — Śrīmad-bhāgavatam 5.20.18
ghṛta-pṛṣṭhaḥ
Ghṛtapṛṣṭha — Śrīmad-bhāgavatam 5.20.20
ghṛta-kumbha
nádoba s máslem — Śrīmad-bhāgavatam 7.12.9
ghṛta-pāyasa
jídlo s mlékem a ghí — Śrīmad-bhāgavatam 9.21.3-5
ghṛta-sikta
nasáklé přepuštěným máslem — Śrī caitanya-caritāmṛta Madhya 3.44
smíchaný s ghí — Śrī caitanya-caritāmṛta Antya 10.29-30
sa-ghṛta-pāyasa
sladká rýže smíchaná s ghí — Śrī caitanya-caritāmṛta Madhya 3.53
tapta-ghṛta
horké ghí — Śrī caitanya-caritāmṛta Madhya 25.195
sa-ghṛta
s příměsí ghí — Śrī caitanya-caritāmṛta Antya 12.125