Skip to main content

Sloka 28

Text 28

Verš

Texto

śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham
śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; kaṁsaḥ — král Kaṁsa; evam — takto; prasannābhyām — kteří byli dokonale uklidněni; viśuddham — s čistotou; pratibhāṣitaḥ — když mu bylo odpovězeno; devakī-vasudevābhyām — Devakī a Vasudevou; anujñātaḥ — poté, co si vyžádal jejich svolení; aviśat — vešel; gṛham — do svého paláce.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; kaṁsaḥ — el rey Kaṁsa; evam — así; prasannābhyām — que se habían serenado mucho; viśuddham — llena de pureza; pratibhāṣitaḥ — tras escuchar la respuesta; devakī-vasudevābhyām — de Devakī y Vasudeva; anujñātaḥ — pidiendo permiso; aviśat — entró; gṛham — en su propio palacio.

Překlad

Traducción

Śukadeva Gosvāmī pokračoval: Kaṁsu potěšilo, když ho Devakī a Vasudeva, kteří byli dokonale uklidněni, oslovili s takovou čistotou, a s jejich svolením vešel do svého domu.

Śukadeva Gosvāmī continuó: Tras escuchar las palabras llenas de pureza de Devakī y Vasudeva, que se habían serenado totalmente, Kaṁsa se sintió complacido y, con su permiso, entró en palacio.