Skip to main content

Text 33

Text 33

Verš

Text

sahasra-nāmnāṁ puṇyānāṁ
trir-āvṛttyā tu yat phalam
ekāvṛttyā tu kṛṣṇasya
nāmaikaṁ tat prayacchati
sahasra-nāmnāṁ puṇyānāṁ
trir-āvṛttyā tu yat phalam
ekāvṛttyā tu kṛṣṇasya
nāmaikaṁ tat prayacchati

Synonyma

Synonyms

sahasra-nāmnām — tisíce jmen; puṇyānām — svatých; triḥ-āvṛttyā — trojím zazpíváním; tu — ale; yat — čehož; phalam — výsledek; eka-āvṛttyā — jedním opakováním; tu — ale; kṛṣṇasya — Pána Śrī Kṛṣṇy; nāma — svatého jména; ekam — pouze jednou; tat — takový výsledek; prayacchati — dá.

sahasra-nāmnām — of one thousand names; puṇyānām — holy; triḥ-āvṛttyā — by thrice chanting; tu — but; yat — which; phalam — result; eka-āvṛttyā — by one repetition; tu — but; kṛṣṇasya — of Lord Kṛṣṇa; nāma — holy name; ekam — only one; tat — that result; prayacchati — gives.

Překlad

Translation

„,Zbožné výsledky nabyté zpíváním tří tisíc svatých jmen Viṣṇua lze získat pouhým jedním vyslovením svatého jména Kṛṣṇy.̀“

“ ‘The pious results derived from chanting the thousand holy names of Viṣṇu three times can be attained by only one utterance of the holy name of Kṛṣṇa.’

Význam

Purport

Tento verš z Brahmāṇḍa Purāṇy je i v Laghu-bhāgavatāmṛtě (1.5.354) od Rūpy Gosvāmīho. Jediným vyslovením jména Kṛṣṇy lze dosáhnout stejného výsledku jako trojím vyslovením svatého jména Rāmy.

This verse from the Brahmāṇḍa Purāṇa is found in the Laghu-bhāgavatāmṛta (1.5.354), by Rūpa Gosvāmī. Simply by chanting the name of Kṛṣṇa once, one can attain the same results achieved by chanting the holy name of Rāma three times.