Skip to main content

Text 70

Text 70

Verš

Texto

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī
tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

Synonyma

Palabra por palabra

tayoḥ — z nich; api — dokonce; ubhayoḥ — obou (Candrāvalī a Rādhārāṇī); madhye — mezi; rādhikā — Śrīmatī Rādhārāṇī; sarvathā — v každém ohledu; adhikā — lepší; mahā-bhāva-svarūpā — v podobě mahābhāvy; iyam — tato; guṇaiḥ — s dobrými vlastnostmi; ativarīyasī — nejlepší ze všech.

tayoḥ—de ellas; api—incluso; ubhayoḥ—de ambas (Candrāvalī y Rādhārāṇī); madhye—en el centro; rādhikā—Śrīmatī Rādhārāṇī; sarvathā—en todo aspecto; adhikā—más grande; mahā-bhāva-svarūpa—la forma de mahābhāva; iyam—ésta; guṇaiḥ—con buenas cualidades; ativarīyasī—la mejor de todas.

Překlad

Traducción

„Z těchto dvou gopī (Rādhārāṇī a Candrāvālī) Śrīmatī Rādhārāṇī vyniká ve všech ohledech. Je ztělesněním mahābhāvy a dobrými vlastnostmi všechny překonává.“

«De estas dos gopīs [Rādhārāṇī y Candrāvalī], Śrīmatī Rādhārāṇī es superior en todo aspecto. Ella es la personificación del mahābhāva y, en buenas cualidades, sobrepasa a todos.»

Význam

Significado

Toto je citát z Ujjvala-nīlamaṇi (Rādhā-prakaraṇa 3) od Śrīly Rūpy Gosvāmīho.

Esta es una cita del Ujjvala-nīlamaṇi (Râdhâ-prakaraṇa 3) de Śrīla Rūpa Gosvāmī.