Skip to main content

CC Ādi 4.70

Bengali

তয়োরপ্যুভয়োর্মধ্যে রাধিকা সর্বথাধিকা ।
মহাভাবস্বরূপেয়ং গুণৈরতিবরীয়সী ॥ ৭০ ॥

Text

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

Synonyms

tayoḥ — of them; api — even; ubhayoḥ — of both (Candrāvalī and Rādhārāṇī); madhye — in the middle; rādhikā — Śrīmatī Rādhārāṇī; sarvathā — in every way; adhikā — greater; mahā-bhāva-svarūpā — the form of mahābhāva; iyam — this one; guṇaiḥ — with good qualities; ativarīyasī — the best of all.

Translation

“Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities.”

Purport

This is a quotation from Śrīla Rūpa Gosvāmī’s Ujjvala-nīlamaṇi (Rādhā-prakaraṇa 3).