Skip to main content

VERSO 19

Text 19

Texto

Texto

śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi
śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi

Sinônimos

Palabra por palabra

śrī-rājā uvāca — o rei Parīkṣit disse; kim nimittaḥ — por que razão; guroḥ — do mestre espiritual; śāpaḥ — maldição; saudāsasya — de Sau­dāsa; mahā-ātmanaḥ — da grande alma; etat — isto; veditum — saber; icchāmaḥ — desejo; kathyatām — por favor, conta-me; na — não; rahaḥ — confidencial; yadi — se.

śrī-rājā uvāca — el rey Parīkṣit dijo; kim nimittaḥ — por qué razón; guroḥ — del maestro espiritual; śāpaḥ — maldición; saudāsasya — de Saudāsa; mahā-ātmanaḥ — de la gran alma; etat — esto; veditum — saber; icchāmaḥ — yo deseo; kathyatām — por favor, dime; na — no; rahaḥ — confidencial; yadi — si.

Tradução

Traducción

O rei Parīkṣit disse: Ó Śukadeva Gosvāmī, por que Vasiṣṭha, o mestre espiritual de Saudāsa, amaldiçoou aquela grande alma? Desejo saber isso. Se não for um assunto confidencial, por favor, descreve-o para mim.

El rey Parīkṣit dijo: ¡Oh, Śukadeva Gosvāmī!, Saudāsa era una gran alma; ¿por qué le maldijo su maestro espiritual, Vasiṣṭha? Deseo saberlo. Si no es un tema confidencial, explícamelo, por favor.