Skip to main content

Word for Word Index

ajita-ātmanaḥ
que no posee dominio sobre sí misma — Śrīmad-bhāgavatam 5.14.2
de la persona que es sirviente de sus sentidos — Śrīmad-bhāgavatam 7.6.6
akhila-ātmanaḥ
de la Superalma — Śrīmad-bhāgavatam 2.5.17
de la Superalma de todas las entidades vivientes — Śrīmad-bhāgavatam 7.1.25
que es la Superalma de todos. — Śrīmad-bhāgavatam 8.7.44
akhila-devatā-ātmanaḥ
el agregado de todos los semidioses — Śrīmad-bhāgavatam 8.7.26
amala-ātmanaḥ
aquel que está completamente libre de toda suciedad material — Śrīmad-bhāgavatam 1.6.27
del hombre santo — Śrīmad-bhāgavatam 3.1.4
estando libres de toda contaminación material — Śrīmad-bhāgavatam 3.15.13
antaḥ-ātmanaḥ
del corazón y el alma — Śrīmad-bhāgavatam 2.4.16
del fondo del corazón. — Śrīmad-bhāgavatam 4.22.20
anubhava-ātmanaḥ
de la puramente consciente — Śrīmad-bhāgavatam 2.9.1
asthira-ātmanaḥ
que es siempre inquieto e inestable — Śrīmad-bhāgavatam 7.2.7-8
avahita-ātmanaḥ
con atención — Śrīmad-bhāgavatam 5.4.19
avijita-ātmanaḥ
por tener los sentidos fuera de control — Śrīmad-bhāgavatam 6.2.26
y sin dominio de sí mismo. — Śrīmad-bhāgavatam 10.1.61
avyakta-ātmanaḥ
de lo no manifestado — Śrīmad-bhāgavatam 3.12.48
avyaya-ātmanaḥ
a la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 8.18.16
aśubha-ātmanaḥ
cuya mente está materialmente contaminada — Śrīmad-bhāgavatam 7.7.37
ca ātmanaḥ
también de ella misma — Śrīmad-bhāgavatam 4.23.21
cit-ātmanaḥ
de la trascendencia — Śrīmad-bhāgavatam 1.3.30
deham ātmanaḥ
su cuerpo — Śrīmad-bhāgavatam 1.15.49
sarva-deva-ātmanaḥ
el alma de todos los semidioses — Śrīmad-bhāgavatam 8.16.9
ātmanaḥ-guru-mattayā
por ser más pesado de lo que él podía percibir personalmente — Śrīmad-bhāgavatam 10.7.27
guṇa-ātmanaḥ
haciendo el papel de un ser humano. — Śrīmad-bhāgavatam 1.10.19
Él que supervisa las tres cualidades — CC Madhya-līlā 21.11
jagat-ātmanaḥ
del alma del universo. — Śrīmad-bhāgavatam 3.11.38
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.31.16
que eres la Superalma de todas las entidades vivientes — Śrīmad-bhāgavatam 6.16.46
que es la vida y el alma de toda la creación — Śrīmad-bhāgavatam 7.14.42
y de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.12.36
the living force of the entire universe. — Śrīmad-bhāgavatam 9.20.4-5
jita-ātmanaḥ
de aquel que ha conquistado la mente — Bg. 6.7
aquel que ha conquistado los sentidos — Śrīmad-bhāgavatam 7.8.10
karuṇā-ātmanaḥ
la Persona Suprema, que es sumamente bondadoso con Sus devotos — Śrīmad-bhāgavatam 7.10.4
kāla-ātmanaḥ
de aquel que es el controlador del tiempo eterno — Śrīmad-bhāgavatam 3.4.16
de la forma de destrucción — Śrīmad-bhāgavatam 9.4.53-54
mahā-ātmanaḥ
el gran Señor. — Bg. 11.12
de las grandes almas — Bg. 18.74
de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 2.5.38