Skip to main content

Word for Word Index

sabhā kari’
convoca a todos los hombres en asamblea — CC Madhya-līlā 5.91
sabhā-madhye
en la asamblea de — CC Ādi-līlā 7.65
en la asamblea de sannyāsīsCC Madhya-līlā 25.23
sabhā-patiḥ
el presidente de la asamblea — Śrīmad-bhāgavatam 6.17.7
sabhā
casa de asambleas — Śrīmad-bhāgavatam 1.15.8
centros de reunión — Śrīmad-bhāgavatam 4.25.16
salas de juntas legislativas — Śrīmad-bhāgavatam 5.24.9
casas de juntas — Śrīmad-bhāgavatam 8.15.16
casas de asamblea — Śrīmad-bhāgavatam 9.11.27
asamblea — CC Ādi-līlā 8.64
del parlamento — CC Madhya-līlā 24.348
sabhā-āgatam
que entraba en la sala. — Śrīmad-bhāgavatam 6.7.2-8
sādhu sabhā-sabhājitam
que se comenta en asambleas de grandes devotos como el Señor Brahmā y el Señor Śiva — Śrīmad-bhāgavatam 7.11.1
sabhā-sadaḥ
miembros de la asamblea. — Śrīmad-bhāgavatam 9.2.28
sabhā-sat
todos los miembros de la asamblea — CC Antya-līlā 3.200
sabhā-sahite
con todos los participantes en la reunión — CC Antya-līlā 3.204
sabhā-sadera
de todos los miembros de la asamblea — CC Antya-līlā 5.128