Skip to main content

Word for Word Index

pāpaḥ
el pecador — Śrīmad-bhāgavatam 1.7.39
representante del pecado — Śrīmad-bhāgavatam 4.14.31
el muy pecaminoso — Śrīmad-bhāgavatam 4.21.46
siendo pecaminoso — Śrīmad-bhāgavatam 6.1.65
la personificación de todos los pecados — Śrīmad-bhāgavatam 6.2.34
personificación del pecado — Śrīmad-bhāgavatam 6.9.18
la actividad pecaminosa — Śrīmad-bhāgavatam 6.13.17
aunque pecaminoso (con el cuerpo de un demonio) — Śrīmad-bhāgavatam 6.14.6
pecador — Śrīmad-bhāgavatam 7.1.18, Śrīmad-bhāgavatam 10.1.35
el pecaminoso Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.7.3
muy pecaminoso — Śrīmad-bhāgavatam 7.10.26
una persona muy pecaminosa — Śrīmad-bhāgavatam 9.8.9-10
extremadamente pecaminoso — Śrīmad-bhāgavatam 10.3.29
el más pecador — Śrīmad-bhāgavatam 10.4.17
vidhūta-pāpaḥ
ser purificado de todas las reacciones pecaminosas. — Śrīmad-bhāgavatam 6.13.21

Filter by hierarchy