Skip to main content

Word for Word Index

arpita
entregando — Bg. 8.7
ocupado — Bg. 12.13-14
entregado — Śrīmad-bhāgavatam 1.18.2
guardaba — Śrīmad-bhāgavatam 3.8.11
dado — Śrīmad-bhāgavatam 3.15.48
ofrecidas — Śrīmad-bhāgavatam 3.16.20, Śrīmad-bhāgavatam 3.29.33
dedicada — Śrīmad-bhāgavatam 3.20.7
ofrecida — Śrīmad-bhāgavatam 3.29.33
atravesados — Śrīmad-bhāgavatam 4.5.10
abandonado — Śrīmad-bhāgavatam 4.6.47
abandonados — Śrīmad-bhāgavatam 4.24.69
de estar entregado — Śrīmad-bhāgavatam 5.15.7
ofrecidos — Śrīmad-bhāgavatam 7.9.21
fijo — CC Madhya-līlā 10.119
ofrecido — CC Madhya-līlā 23.87-91
dedicadas — CC Madhya-līlā 23.106-107
arpita-manāḥ
con su mente fija — Śrīmad-bhāgavatam 3.28.33
tvat-caraṇa-arpita-ātmanām
de los que están completamente entregados a tus pies de loto — Śrīmad-bhāgavatam 4.6.46
arpita-āśayā
completamente entregada. — Śrīmad-bhāgavatam 4.30.16
arpita-ātmanām
que han dado su vida y su alma — Śrīmad-bhāgavatam 4.31.31
kṛṣṇa-arpita-prāṇaḥ
el devoto cuya vida es consciente de Kṛṣṇa por entero — Śrīmad-bhāgavatam 6.1.16
tat-arpita
entregados a los pies de loto del Señor — Śrīmad-bhāgavatam 7.9.10
dedicadas a Él — CC Madhya-līlā 20.59, CC Antya-līlā 16.26
dedicadas a Él — CC Antya-līlā 4.69
nyasta-daṇḍa-arpita-aṅghraye
cuyos pies de loto son adorados por sabios que están más allá de todo castigo. — Śrīmad-bhāgavatam 9.11.7
śuca-arpitā
afligida — Śrīmad-bhāgavatam 1.8.23
arpitā
encomendada — Śrīmad-bhāgavatam 3.18.3
dedicado — CC Madhya-līlā 9.259-260
concedidas — CC Antya-līlā 20.16
puṁsā arpitā
ofrecido por el devoto — Śrīmad-bhāgavatam 7.5.23-24