Skip to main content

Texts 3-4

Texts 3-4

Texto

Text

krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ

Palabra por palabra

Synonyms

krathasya — de Kratha; kuntiḥ — Kunti; putraḥ — un hijo; abhūt — nació; vṛṣṇiḥ — Vṛṣṇi; tasya — suyo; atha — entonces; nirvṛtiḥ — Nirvṛti; tataḥ — de él; daśārhaḥ — Daśārha; nāmnā — de nombre; abhūt — nació; tasya — de él; vyomaḥ — Vyoma; sutaḥ — un hijo; tataḥ — de él; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — suyo (hijo de Jīmūta); yasya — de quien (de Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — un hijo; tataḥ — de él (de Bhīmaratha); navarathaḥ — Navaratha; putraḥ — un hijo; jātaḥ — nació; daśarathaḥ — Daśaratha; tataḥ — de él.

krathasya — of Kratha; kuntiḥ — Kunti; putraḥ — a son; abhūt — was born; vṛṣṇiḥ — Vṛṣṇi; tasya — his; atha — then; nirvṛtiḥ — Nirvṛti; tataḥ — from him; daśārhaḥ — Daśārha; nāmnā — by name; abhūt — was born; tasya — of him; vyomaḥ — Vyoma; sutaḥ — a son; tataḥ — from him; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — his (Jīmūta’s son); yasya — of whom (Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — a son; tataḥ — from him (Bhīmaratha); navarathaḥ — Navaratha; putraḥ — a son; jātaḥ — was born; daśarathaḥ — Daśaratha; tataḥ — from him.

Traducción

Translation

El hijo de Kratha fue Kunti; el hijo de Kunti, Vṛṣṇi; el hijo de Vṛṣṇi, Nirvṛti; y el hijo de Nirvṛti, Daśārha. De Daśārha nació Vyoma; de Vyoma, Jīmūta; de Jīmūta, Vikṛti; de Vikṛti, Bhīmaratha; de Bhīmaratha, Navaratha; y de Navaratha, Daśaratha.

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.