Skip to main content

Text 14

Sloka 14

Texto

Verš

maitreya uvāca
mātuḥ sapatnyāḥ sa durukti-viddhaḥ
śvasan ruṣā daṇḍa-hato yathāhiḥ
hitvā miṣantaṁ pitaraṁ sanna-vācaṁ
jagāma mātuḥ prarudan sakāśam
maitreya uvāca
mātuḥ sapatnyāḥ sa durukti-viddhaḥ
śvasan ruṣā daṇḍa-hato yathāhiḥ
hitvā miṣantaṁ pitaraṁ sanna-vācaṁ
jagāma mātuḥ prarudan sakāśam

Palabra por palabra

Synonyma

maitreyaḥ uvāca — el gran sabio Maitreya dijo; mātuḥ — de su madre; sa-patnyāḥ — de la coesposa; saḥ — él; durukti — palabras ásperas; viddhaḥ — herido por; śvasan — resollar; ruṣā — de ira; daṇḍa-hataḥ — golpeada por un palo; yathā — como; ahiḥ — una serpiente; hitvā — abandonar; miṣantam — simplemente con una mirada a; pitaram — su padre; sanna-vācam — callado; jagāma — fue; mātuḥ — a su madre; prarudan — sollozando; sakāśam — cerca.

maitreyaḥ uvāca — velký mudrc Maitreya řekl; mātuḥ — jeho matky; sa-patnyāḥ — spolumanželky; saḥ — on; durukti — tvrdými slovy; viddhaḥ — zasažený; śvasan — těžce dýchal; ruṣā — zlostí; daṇḍa-hataḥ — udeřený holí; yathā — jako; ahiḥ — had; hitvā — vzdal se; miṣantam — jen přehlížel; pitaram — jeho otec; sanna-vācam — beze slova; jagāma — odešel; mātuḥ — ke své matce; prarudan — s pláčem; sakāśam — blízko.

Traducción

Překlad

El sabio Maitreya continuó: Mi querido Vidura, como una serpiente azuzada con un palo, Dhruva Mahārāja, golpeado por las duras palabras de su madrastra, comenzó a resollar de ira. Cuando vio que su padre guardaba silencio y no protestaba, salió inmediatamente del palacio y fue a ver a su madre.

Mudrc Maitreya pokračoval: Drahý Viduro, Dhruvy Mahārāje se tvrdá slova jeho nevlastní matky hluboce dotkla a rozčilením začal dýchat těžce jako had udeřený holí. Když viděl, že otec nic nenamítá a jen mlčky přihlíží, okamžitě opustil palác a utíkal ke své matce.