Skip to main content

Word for Word Index

aparādha-daṇḍa
castigo por ofensas — CC Antya-līlā 4.196
nyasta-daṇḍa-arpita-aṅghraye
cuyos pies de loto son adorados por sabios que están más allá de todo castigo. — Śrīmad-bhāgavatam 9.11.7
daṇḍa-bandha lāgi’
en caso de complicaciones legales — CC Madhya-līlā 19.8
daṇḍa-bhañjana
romper la vara de sannyāsa. — CC Madhya-līlā 1.97
daṇḍa-bhaṅga-līlā
el pasatiempo de romper la vara — CC Madhya-līlā 5.158
daṇḍa-bhaṅgaḥ
la violación de la orden — Śrīmad-bhāgavatam 6.3.2
bhuja-daṇḍa-yugmam
mis dos brazos — Śrīmad-bhāgavatam 1.15.13
bhuja-daṇḍa
por los brazos — CC Madhya-līlā 8.80, CC Madhya-līlā 8.232, CC Madhya-līlā 9.121
por los brazos — CC Antya-līlā 7.29
bhuja-daṇḍa-yugam
los dos brazos — CC Madhya-līlā 24.50
los dos brazos — CC Antya-līlā 15.70
brahma-daṇḍa
castigo que da un brāhmaṇaŚrīmad-bhāgavatam 3.14.43
por la maldición de los brāhmaṇasŚrīmad-bhāgavatam 4.21.46
brahma-daṇḍa-hatāḥ
aquellos que fueron condenados por ofender al ser, brahmaŚrīmad-bhāgavatam 9.9.12
daṇḍa-dui bā-i
después de cuarenta y cinco minutos — CC Antya-līlā 10.91
bāhu-daṇḍa-guptāyām
siendo protegidos por Sus brazos — Śrīmad-bhāgavatam 1.14.35-36
bāhu-daṇḍa
brazos — Śrīmad-bhāgavatam 1.14.38
cakra-daṇḍa-ādi
la rueda, la barra, etcétera — CC Ādi-līlā 5.64
daṇḍa-cāri
cuatro daṇḍas (noventa y seis minutos) — CC Antya-līlā 6.159-160
cāri daṇḍa
unas dos horas — CC Ādi-līlā 10.102
cuatro daṇḍas (un daṇḍa equivale a veinticuatro minutos) — CC Madhya-līlā 19.130
cuatro daṇḍas (un daṇḍa equivale a veinticuatro minutos) — CC Antya-līlā 6.310
daśa-daṇḍa
diez daṇḍas (240 minutos) — CC Antya-līlā 6.255
sevakera prāṇa-daṇḍa
condenar a muerte a un sirviente — CC Antya-līlā 9.46
nāhi kare daṇḍa
no castiga — CC Antya-līlā 9.91
sei mālajāṭhyā daṇḍa pāṭa
el lugar llamado Mālajāṭhyā Daṇḍapāṭa — CC Antya-līlā 9.105
nyasta-daṇḍa
aquel que ha aceptado la vara de la orden de renuncia — Śrīmad-bhāgavatam 1.13.30
daṇḍa-hastam
con una maza en la mano — Śrīmad-bhāgavatam 1.17.1
daṇḍa-pāṇim
Yamarāja, la personalidad de la muerte — Śrīmad-bhāgavatam 1.17.35
daṇḍa-nīteḥ
de ley y orden — Śrīmad-bhāgavatam 3.7.32
daṇḍa
la ley y el orden — Śrīmad-bhāgavatam 3.12.44
vara — Śrīmad-bhāgavatam 4.6.36
gobernar — Śrīmad-bhāgavatam 4.22.45
castigo — Śrīmad-bhāgavatam 4.24.6, CC Ādi-līlā 12.35, CC Ādi-līlā 12.37, CC Ādi-līlā 12.37, CC Ādi-līlā 12.38, CC Ādi-līlā 17.65
una vara — Śrīmad-bhāgavatam 7.12.4, Śrīmad-bhāgavatam 7.12.21
castigo — CC Ādi-līlā 12.71, CC Madhya-līlā 1.259, CC Antya-līlā 9.62
la vara de sannyāsaCC Madhya-līlā 5.141
de la vara de sannyāsaCC Madhya-līlā 5.142-143
la vara — CC Madhya-līlā 5.142-143, CC Madhya-līlā 5.150, CC Madhya-līlā 5.157
vara de sannyāsaCC Madhya-līlā 5.148, CC Madhya-līlā 5.151, CC Madhya-līlā 7.20