Skip to main content

Text 36

Text 36

Texto

Text

vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran
vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran

Palabra por palabra

Synonyms

vimṛjya — enjugando; aśrūṇi — lágrimas de los ojos; pāṇibhyām — con las manos; viṣṭabhya — situado; ātmānam — la mente; ātmanā — mediante la inteligencia; ajāta-śatrum — a Mahārāja Yudhiṣṭhira; pratyūce — comenzó a responder; prabhoḥ — de su amo; pādau — pies; anusmaran — pensando luego.

vimṛjya — smearing; aśrūṇi — tears of the eyes; pāṇibhyām — with his hands; viṣṭabhya — situated; ātmānam — the mind; ātmanā — by intelligence; ajāta-śatrum — unto Mahārāja Yudhiṣṭhira; pratyūce — began to reply; prabhoḥ — of his master; pādau — feet; anusmaran — thinking after.

Traducción

Translation

Primero, él se tranquilizó lentamente por medio de la inteligencia, y limpiándose las lágrimas y pensando en los pies de su amo, Dhṛtarāṣṭra, comenzó a responderle a Mahārāja Yudhiṣṭhira.

First he slowly pacified his mind by intelligence, and wiping away his tears and thinking of the feet of his master, Dhṛtarāṣṭra, he began to reply to Mahārāja Yudhiṣṭhira.