Skip to main content

Text 36

Text 36

Devanagari

Devanagari

विमृज्याश्रूणि पाणिभ्यां
विष्टभ्यात्मानमात्मना ।
अजातशत्रुं प्रत्यूचे प्रभो: पादावनुस्मरन् ॥ ३६ ॥

Text

Texto

vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran
vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran

Synonyms

Palabra por palabra

vimṛjya — smearing; aśrūṇi — tears of the eyes; pāṇibhyām — with his hands; viṣṭabhya — situated; ātmānam — the mind; ātmanā — by intelligence; ajāta-śatrum — unto Mahārāja Yudhiṣṭhira; pratyūce — began to reply; prabhoḥ — of his master; pādau — feet; anusmaran — thinking after.

vimṛjya — enjugando; aśrūṇi — lágrimas de los ojos; pāṇibhyām — con las manos; viṣṭabhya — situado; ātmānam — la mente; ātmanā — mediante la inteligencia; ajāta-śatrum — a Mahārāja Yudhiṣṭhira; pratyūce — comenzó a responder; prabhoḥ — de su amo; pādau — pies; anusmaran — pensando luego.

Translation

Traducción

First he slowly pacified his mind by intelligence, and wiping away his tears and thinking of the feet of his master, Dhṛtarāṣṭra, he began to reply to Mahārāja Yudhiṣṭhira.

Primero, él se tranquilizó lentamente por medio de la inteligencia, y limpiándose las lágrimas y pensando en los pies de su amo, Dhṛtarāṣṭra, comenzó a responderle a Mahārāja Yudhiṣṭhira.