Skip to main content

Word for Word Index

ajāta-śatroḥ
de aquel que no tiene enemigos — Śrīmad-bhāgavatam 1.8.5
de aquel que no tenía ningún enemigo. — Śrīmad-bhāgavatam 3.1.8
de Yudhiṣṭhira, quien no tiene enemigo alguno — Śrīmad-bhāgavatam 3.1.11
ajāta-śatrau
a aquel que no tiene enemigo alguno — Śrīmad-bhāgavatam 1.10.6
ajāta-śatruḥ
Mahārāja Yudhiṣṭhira, quien no era enemigo de nadie — Śrīmad-bhāgavatam 1.10.32
ajāta
nunca nacido — Śrīmad-bhāgavatam 1.13.31
que no surge — Śrīmad-bhāgavatam 3.30.14
ajāta-śatrum
a Mahārāja Yudhiṣṭhira — Śrīmad-bhāgavatam 1.13.36
ajāta-śatravaḥ
hostil con nadie — Śrīmad-bhāgavatam 3.25.21
sin enemigos — CC Madhya-līlā 22.81
ajāta-pakṣāḥ
cuyas alas todavía no han crecido — Śrīmad-bhāgavatam 6.11.26
ajāta-viklavaḥ
sin temor — Śrīmad-bhāgavatam 6.12.3
ajāta-śatrave
Mahārāja Yudhiṣṭhira, que no tenía enemigos. — Śrīmad-bhāgavatam 7.1.13
ajāta-pakṣān
a quienes no les han crecido las alas para volar — Śrīmad-bhāgavatam 7.2.55
ajāta-janma-sthiti-saṁyamāya
a la Suprema Personalidad de Dios, que nunca nace pero que Se manifiesta una y otra vez en infinidad de encarnaciones — Śrīmad-bhāgavatam 8.6.8
jāta-ajāta-rati-bhede
por la distinción entre amor maduro y amor inmaduro — CC Madhya-līlā 24.288
ajāta-rati sādhaka-bhakta
devotos inmaduros ocupados en servicio devocional — CC Madhya-līlā 24.291